Karaniya-metta-suttaj

(khuddaka-nikaya, khuddaka-patha, 9)


||1|| karaniyam attha-kusalena,
yaj taj santaj padaj abhisamecca
sakko, uju ca, suju ca,
su-vaco ca'ssa, mudu, anatimani,

||2|| santussako ca, su-bharo ca,
appakicco ca sa-llahuka-vutti,
santi-indriyo ca nipako ca,
appa-gabbho, kulesu an-anugiddho

||3|| na ca khuddaj samacare kibci,
yena vibbu pare upavadeyyuj
sukhino va khemino hontu,
sabbe satta bhavantu sukhita atta

||4|| ye keci pana-bhuta 'tthi,
tasa va thavara va an-avasesa,
digha va ye mahanta va,
majjhima rassakanukathula,

||5|| dittha va yeva addittha,
ye ca dure vasanti, avidure,
bhuta va sambhavesi va,
sabbe satta bhavantu sukhitatta

||6|| na paro paraj nikubbetha,
natimabbetha kattha ci naj kabci,
byarosana, patighasabba,
nabbam abbassa dukkham iccheyya

||7|| mata yatha niyaj puttaj,
ayusa ekaputtam anurakkhe,
evam'pi sabba bhutesu
manasaj bhavaye aparimanaj

||8|| mettaj ca sabba lokasmij,
manasaj bhavaye aparimanaj,
uddham, addho ca tiriyab ca,
asambadhaj, averaj, asapattaj

||9|| titthaj, caraj, nisinno va,
sayano va, yavat assa vigatamiddho,
etaj satij adhittheyya |
brahmam etaj viharaj idham ahu

||10|| ditthib ca anupagamma, silava,
dassanena sampanno,
kamesu vineyya gedhaj,
na hi jatu gabbhaseyyaj punar etiti |