Maha-parinibbana-sutta (1)


I|

1) evam me sutaj| ekaj samayaj bhagava rajagahe viharati gijjhakute pabbate| tena kho pana samayena raja magadho ajatasattu vedehiputto vajji abhiyatu-kamo hoti| so evam aha: 'ahabhi me vajji evaj-mahiddhike evaj-mahanubhave, ucchejjami vajji vinasessami vajji anaya-vyasanaj apadessami vajji ti|'

2) atha kho raja magadho ajatasattu vedehiputto vassakaraj brahmanaj magadha-mahamattaj amantesi: 'ehi tvaj brahmana yena bhagava ten'upasajkama, upasajkamitva mama vacanena bhagavato pade sirasa vandahi, appabadham appatavkaj lahutthanaj balaj phasu-viharaj puccha: "raja bhante magadho ajatasattu vedehiputto bhagavato pade sirasa vandati, appabadham appatavkaj lahutthanaj balaj phasu-viharaj pucchatiti," evab ca vadehi: "raja bhante magadho ajatasattu vedehiputto vajji abhiyatu-kamo| so evam aha: 'ahabhi me vajji evaj-mahiddhike evaj-mahanubhave, ucchejjami vajji vinasessami vajji anaya-vyasanaj apadessami vajji ti'"; yatha ca te bhagava vyakaroti taj sadhukaj uggahetva mamaj aroceyyasi, na hi tathagata vitathaj bhanantiti|

3) 'evaj bho ti' kho vassakaro brahmano magadha-mahamatto rabbo magadhassa ajatasattussa vedehiputtassa patisutva, bhaddani bhaddani yanani yojapetva, bhaddaj yanaj abhiruhitva, bhaddehi bhaddehi yanehi rajagahamha niyyasi, yena gijjhakuto pabbato tena payasi, yavatika yanassa bhumi yanena gantva yana paccorohitva pattiko va yena bhagava ten' upasajkami, upasajkamitva bhagavata saddhij sammodi, sammodaniyaj kathaj saraniyaj vitisaretva ekamantaj nisidi| ekamantaj nisinno kho vassakaro brahmano magadha-mahamatto bhagavantaj etad avoca: 'raja bho gotama magadho ajatasattu vedehiputto bhoto gotamassa pade sirasa vandati, appabadham appatavkaj lahutthanaj balaj phasu-viharaj pucchati| raja bho gotama magadho ajatasattu vedehiputto vajji abhiyatu-kamo| so evam aha: "ahabhi me vajji evaj-mahiddhike evaj-mahanubhave, ucchejjami vajji vinasessami vajji anaya-vyasanaj apadessami vajji ti|"'

4) tena kho pana samayena ayasma anando bhagavato pitthito thito hoti bhagavantaj vijamano| atha kho bhagava ayasmantaj anandaj amantesi: 'kin ti te ananda sutaj, vajji abhinhaj sannipata sannipata-bahula ti?' 'sutaj me taj bhante vajji abhinhaj sannipata sannipata-bahula ti|' 'yavakivab ca ananda vajji abhinhaj sannipata sannipata-bahula bhavissanti, vuddhi yeva ananda vajjinaj patikavkha no parihani| kin te ananda sutaj vajji samagga sannipatanti samagga vutthahanti samagga vajji-karaniyani karontiti?' 'sutaj me taj bhante vajji samagga sannipatanti samagga vutthahanti samagga vajji-karaniyani karontiti|' 'yavakivab ca ananda vajji samagga sannipatissanti samagga vutthahissanti samagga vajji-karaniyani karissanti, vuddhi yeva ananda vajjinaj patikavkha no parihani| kin ti te ananda sutaj vajji appabbattaj na pabbapenti, pabbattaj na samucchindanti, yatha pabbatte porane vajji-dhamme samadaya vattantiti?' 'sutaj me taj bhante vajji appabbattaj na pabbapenti, pabbattaj na samucchindanti, yatha pabbatte porane vajji-dhamme samadaya vattantiti|' yavakivab ca ananda vajji appabbattaj na pabbapessanti, pabbattaj na samucchindissanti, yatha pabbatte porane vajji-dhamme samadaya vattissanti, vuddhi yeva ananda vajjinaj patikavkha no parihani| kin ti te ananda sutaj vajji ye te vajjinaj vajji-mahallaka te sakkaronti garukaronti manenti pujenti tesab ca sotabbaj mabbantiti?' 'sutaj me taj bhante vajji ye te vajjinaj vajji-mahallaka te sakkaronti garukaronti manenti pujenti tesab ca sotabbaj mabbantiti|' 'yavakivab ca ananda vajji ye te vajji-mahallaka te sakkarisanti garukarissanti manessanti pujessanti tesab ca sotabbaj mabbissanti, vuddhi yeva ananda vajjinaj patikavkha no parihani| kin ti te ananda sutaj vajji ya ta kulitthiyo kula-kumariyo ta na okkassa pasayha vasentiti?' 'sutaj me taj bhante vajji na ya ta kulitthiyo kula-kumariyo ta na okkassa pasayha vasentiti|' 'yavakivab ca ananda vajji ya ta kulitthiyo kula-kumariyo ta na okkassa pasayha vasessanti, vuddhi yeva ananda vajjinaj patikavkha no parihani| kin ti te ananda sutaj vajji yani tani vajjinaj vajji-cetiyani abbhantarani c'eva bahirani ca tani sakkaronti garukaronti manenti pujenti tesab ca dinna-pubbaj kata-pubbaj dhammikaj balij no parihapentiti?' 'sutaj me taj bhante vajji yani tani vajjinaj vajji-cetiyani abbhantarani c'eva bahirani ca tani sakkaronti garukaronti manenti pujenti tesab ca dinna-pubbaj kata-pubbaj dhammikaj balij no parihapentiti|' 'yavakivab ca ananda vajji yani tani vajjinaj vajji-cetiyani abbhantarani c'eva bahirani ca tani sakkarissanti garukarissanti manessanti pujessanti tesab ca dinna-pubbaj kata-pubbaj dhammikaj balij no parihapessanti vuddhi yeva ananda vajjinaj patikavkha no parihani| kin ti te ananda sutaj vajjinaj arahantesu dhammikarakkhavarana-gutti susajvihita kin ti anagata ca arahanto vijitaj agaccheyyuj agata ca arahanto vijite phasuj vihareyyun ti?' 'sutaj me taj bhante vajjinaj arahantesu dhammikarakkhavarana-gutti susajvihita kin ti anagata ca arahanto vijitaj agaccheyyuj agata ca arahanto vijite phasuj vihareyyun ti|' 'yavakivab ca ananda vajjinaj arahantesu dhammikarakkhavarana-gutti susajvihita bhavissati kin ti anagata ca arahanto vijitaj agaccheyyuj agata ca arahanto vijite phasuj vihareyyun ti vuddhi yeva ananda vajjinaj patikavkha no parihaniti|'

5) atha kho bhagava vassakaraj brahmanaj magadha-mahamattaj amantesi: 'ekam idahaj brahmana samayaj vesaliyaj viharami sarandade cetiye tatrahaj vajjinaj ime satta aparihaniye dhamme desesij yavakivab ca brahmana ime satta aparihaniya dhamma vajjisu thassanti imesu ca sattasu aparihaniyesu dhammesu vajji sandissanti vuddhi yeva brahmana vajjinaj patikavkha no parihaniti|' evaj vutte vassakaro brahmano magadha-mahamatto bhagavantaj etad avoca: 'ekamekena pi bho gotama aparihaniyena dhammena samannagatanaj vajjinaj vuddhi yeva patikavkha no parihani ko pana vado sattahi aparihaniyehi dhammehi? akaraniya va bho gotama vajji rabba magadhena ajatasattuna vedehiputtena yadidaj yuddhassa abbatra upalapanaya abbatra mithu-bheda| handa ca dani mayaj bho gotama gacchama bahukicca mayaj bahukaraniya ti|' 'yassa dani tvaj brahmana kalaj mabbasiti|' atha kho vassakaro brahmano magadha-mahamatto bhagavato bhasitaj abhinanditva anumoditva utthay' asana pakkami|


Previous
Next