vajracchedika |

namo bhagavatya aryaprajbaparamitayai ||

1.
evaj maya wrutam |
ekasminsamaye bhagabwravastyaj viharati sma jetavane 'nathapindadasyarame mahata bhiksusavghena sardhamardhatrayodawabhirbhiksuwataih sajbahulaiwca bodhisattvairmahasattvaih |
atha khalu bhagavanpurvahnakalasamaye nivasya patracivaramadaya wravastij mahanagarij pindaya praviksat |
atha khalu bhagavabwravastij mahanagarij pindaya caritva krtabhaktakrtyah pawcadbhaktapindapatapratikrantah patracivaraj pratiwamya padau praksalya nyasidatprajbapta evasane paryavkamabhujya rjuj kayaj pranidhaya pratimukhij smrtimupasthapya |
atha khalu sajbahula bhiksavo yena bhagavajstenopasajkraman upasajkramya bhagavatah padau wirobhirabhivandya bhagavantaj trispradaksinikrtyaikante nyasidan |

2.
tena khalu punah samayenayusmansubhutistasyameva parsadi sajnipatito 'bhutsajnisannah |
atha khalvayusmansubhutirutthayasanadekajsamuttarasavgaj krtva daksinaj janumandalaj prthivyaj pratisthapya yena bhagavajstenabjalij pranamya bhagavantametadavocat |
awcaryaj bhagavanparamawcaryaj sugata yavadeva tathagatenarhata samyaksajbuddhena bodhisattva mahasattva anuparigrhitah paramenanugrahena |
awcaryaj bhagavanyavadeva tathagatenarhata samyaksajbuddhena bodhisattva mahasattvah parinditah paramaya parindanaya |
tatkathaj bhagavanbodhisattvayanasajprasthitena kulaputrena va kuladuhitra va sthatavyaj kathaj pratipattavyaj kathaj cittaj pragrahitavyam |
evamukte bhagavanayusmantaj subhutimetadavocat |
sadhu sadhu subhute evametatsubhute evametadyatha vadasi |
anuparigrhitastathagatena bodhisattva mahasattvah paramenanugrahena parinditastathagatena bodhisattva mahasattvah paramaya parindanaya |
tena hi subhute wrnu sadhu ca susthu ca manasikuru |
bhasisye 'ham te yatha cittaj pragrahitavyam |
evaj bhagavannityayusmansubhutirbhagavatah pratyawrausit |

3.
bhagavanasyaitadavocat |
iha subhute bodhisattvayanasajprasthitenaivaj cittamutpadayitavyaj yavantah subhute sattvah sattvadhatau sattvasajgrahena sajgrhita andaja va jarayuja va sajsvedaja vaupapaduka va rupino varupino va sajjbino vasajjbino va naiva sajjbino nasajjbino va yavankawcitsattvadhaturprajbapyamanah prajbapyate te ca maya sarve 'nupadhiwese nirvanadhatau parinirvapayitavyah |
evamaparimananapi sattvanparinirvapya na kawcitsattvah parinirvapito bhavati |
tatkasya hetoh |
sacetsubhute bodhisattvasya sattvasajjba pravarteta na sa bodhisattva iti vaktavyah |
tat kasya hetoh |
na sa subhute bodhisattvo vaktavyo yasya sattvasajjba pravarteta jivasajjba va pudgalasajjba va pravarteta |

4.
api tu khalu punah subhute na bodhisattvena vastupratisthitena danaj datavyaj na kvacitpratisthitena danaj datavyaj na rupapratisthitena danaj datavyaj na wabdagandharasasprastavyadharmesu pratisthitena danaj datavyam |
evaj hi subhute bodhisattvena mahasattvena danaj datavyaj yatha na nimittasajjbayamapi pratitisthet |
tatkasya hetoh |
yah subhute bodhisattvo 'pratisthito danaj dadati tasya subhute punyaskandhasya na sukaraj pramanamudgrahitum |
tatkij manyase subhute sukaraj purvasyaj diwyakawasya pramanamudgrahitum |
subhutiraha |
no hidaj bhagavan |
bhagavanaha |
evaj daksinapawcimottarasvadha urdhvaj digvidiksu samantaddawasu diksu sukaramakawasya pramanamudgrahitum |
subhutiraha |
no hidaj bhagavan |
bhagavanaha |
evameva subhute yo bodhisattvo 'pratisthito danaj dadati tasya subhute punyaskandhasya na sukaraj pramanamudgrahitum |
evaj hi subhute bodhisattvayanasajprasthitena danaj datavyaj yatha na nimittasajjbayamapi pratitisthet |

5.
tatkij manyase subhute laksanasampada tathagato drastavyah |
subhutiraha |
no hidaj bhagavan na laksanasajpada tathagato drastavyah |
tatkasya hetoh |
ya sa bhagavan laksanasajpattathagatena bhasita saivalaksanasajpat |
evamukte bhagavanayusmantaj subhutimetadavocat |
yavatsubhute laksanasajpattavanmrsa yavadalaksanasajpattavanna mrseti hi laksanalaksanatastathagato drastavyah |

6.
evamukta ayusmansubhutirbhagavantametadavocat |
asti bhagavankecit sattva bhavisyantyanagate 'dhvani pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralopakale vartamane ya imesvevajrupesu sutrantapadesu bhasyamanesu bhutasajjbamutpadayisyanti |
bhagavanaha |
ma subhute tvamevaj vocah |
asti kecitsattva bhavisyantyanagate 'dhvani pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralope vartamane ya imesvevajrupesu sutrantapadesu bhasyamanesu bhutasajjbamutpadayisyanti |
api tu khalu punah subhute bhavisyantyanagate 'dhvani bodhisattva mahasattvah pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralope vartamane gunavantah wilavantah prajbavantawca bhavisyanti ya imesvevajrupesu sutrantapadesu bhasyamanesu bhutasajjbamutpadayisyanti |
na khalu punaste subhute bodhisattva mahasattva ekabuddhaparyupasita bhavisyanti naikabuddhavaropitakuwalamula bhavisyanti api tu khalu punah subhute anekabuddhawatasahasraparyupasita anekabuddhawatasahasravaropitakuwalamulaste bodhisattva mahasattva bhavisyanti ya imesvevajrupesu sutrantapadesu bhasyamanesvekacittaprasadamapi pratilapsyante |
jbataste subhute tathagatena buddhajbanena drstaste subhute tathagatena buddhacaksusa buddhaste subhute tathagatena |
sarve te subhute 'prameyamasajkhyeyaj punyaskandhaj prasavisyanti pratigrahisyanti |
tatkasya hetoh |
na hi subhute tesaj bodhisattvanaj mahasattvanamatmasajjba pravartate na sattvasajjba na jivasajjba na pudgalasajjba pravartate |
napi tesaj subhute bodhisattvanaj mahasattvanaj dharmasajjba pravartate |
evaj nadharmasajjba |
napi tesaj subhute sajjba nasajjba pravartate |
tatkasya hetoh |
sacetsubhute tesaj bodhisattvanaj mahasattvanaj dharmasajjba pravarteta sa eva tesamatmagraho bhavetsattvagraho jivagrahah pudgalagraho bhavet |
sacedadharmasajjba pravarteta se eva tesamatmagraho bhavetsattvagraho jivagrahah pudgalagraha iti |
tatkasya hetoh |
na khalu punah subhute bodhisattvena mahasattvena dharma udgrahitavyo nadharmah |
tasmadiyaj tathagatena sajdhaya vagbhasita |
kolopamaj dharmaparyayamajanadbhirdharma eva prahatavyah pragevadharma iti |

7.
punaraparaj bhagavanayusmantaj subhutimetadavocat |
tatkij manyase subhute asti sa kawciddharmo yastathagatenanuttara samyaksajbodhirityabhisajbuddhah kawcidva dharmastathagatena dewitah |
evamukta ayusmansubhutirbhagavantametadavocat |
yathahaj bhagavanbhagavato bhasitasyarthamajanami nasti sa kawciddharmo yastathagatenanuttara samyaksajbodhirityabhisajbuddho nasti dharmo yastathagatena dewitah |
tatkasya hetoh |
yo 'sau tathagatena dharmo 'bhisajbuddho dewito vagrahyah so 'nabhilapyah |
na sa dharmo nadharmah |
tatkasya hetoh |
asajskrtaprabhavita hyaryapudgalah |

8.
bhagavanaha |
tatkij manyase subhute yah kawcitkulaputro va kuladuhita vemaj trisahasramahasahasraj lokadhatuj saptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyadapi nu sa kulaputro va kuladuhita va tato nidanaj bahu punyaskandhaj prasunuyat |
subhutiraha |
bahu bhagavan bahu sugata sa kulaputro va kuladuhita va tato nidanaj punyaskandhaj prasunuyat |
tatkasya hetoh |
yo 'sau bhagavanpunyaskandhastathagatena bhasito 'skandhah sa tathagatena bhasitah |
tasmattathagato bhasate punyaskandhah punyaskandha iti |
bhagavanaha |
yawca khalu punah subhute kulaputro va kuladuhita vemaj trisahasramahasahasraj lokadhatuj saptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyat yawceto dharmaparyayadantawawcatuspadikamapi gathamudgrhya parebhyo vistarena dewayetsajprakawayedayameva tato nidanaj bahutaraj punyaskandhaj prasunuyadaprameyamasajkhyeyam |
tatkasya hetoh |
ato nirjata hi subhute tathagatanamarhataj samyaksajbuddhanamanuttara samyaksajbodhirato nirjatawca buddha bhagavantah |
tatkasya hetoh |
buddhadharma buddhadharma iti subhute 'buddhadharmawcaiva te tathagatena bhasitah |
tenocyante buddhadharma iti |

9.
tatkij manyase subhute api nu srotapannasyaivaj bhavati maya srotapattiphalaj praptam iti |
subhutiraha |
no hidaj bhagavan |
na srotapannasyaivaj bhavati maya srotapattiphalaj praptamiti |
tatkasya hetoh |
na hi sa bhagavankajciddharmamapannah |
tenocyate srotapanna iti |
na rupamapanno na wabdanna gandhanna rasanna sprastavyandharmanapannah |
tenocyate srotapanna iti |
sacedbhagavan srotapannasyaivaj bhavenmaya srotapattiphalaj praptamiti sa eva tasyatmagraho bhavet sattvagraho jivagrahah pudgalagraho bhavediti |
bhagavanaha |
tatkij manyase subhute api nu sakrdagamina evaj bhavati maya sakrdagamiphalaj praptamiti |
subhutiraha |
no hidaj bhagavan na sakrdagamina evaj bhavati maya sakrdagamiphalaj praptamiti |
tatkasya hetoh |
na hi sa kawciddharmo yah sakrdagamitvamapannah |
tenocyate sakrdagamiti |
bhagavanaha |
tatkij manyase subhute api nvanagamina evaj bhavati mayanagamiphalaj praptamiti |
subhutiraha |
no hidaj bhagavan nanagamina evaj bhavati mayanagamiphalaj praptamiti |
tatkasya hetoh |
na hi sa bhagavankawciddharmo yo 'nagamitvamapannah |
tenocyate 'nagamiti |
bhagavanaha |
tatkij manyase subhute api nvarhata evaj bhavati mayarhattvaj praptamiti |
subhutiraha |
no hidaj bhagavan narhata evaj bhavati mayarhattvaj praptamiti |
tatkasya hetoh |
na hi sa bhagavankawciddharmo yo 'rhannama |
tenocyate 'rhanniti |
sacedbhagavannarhata evaj bhavenmayarhattvaj praptamiti sa eva tasyatmagraho bhavet sattvagraho jivagrahah pudgalagraho bhavet |
tatkasya hetoh |
ahamasmi bhagavajstathagatenarhata samyaksajbuddhenaranaviharinamagryo nirdistah |
ahamasmi bhagavannarhanvitaragah |
na ca me bhagavannevaj bhavati arhannasmyahaj vitaraga iti |
sacenmama bhagavannevaj bhavenmayarhattvaj praptamiti na maj tathagato vyakarisyadaranaviharinamagryah subhutih kulaputro na kvacidviharati tenocyate 'ranaviharyaranavihariti |

10.
bhagavanaha |
tatkij manyase subhute asti sa kawciddharmo yastathagatena dipajkarasya tathagatasyarhatah samyaksajbuddhasyantikadudgrhitah |
subhutiraha |
no hidaj bhagavan nasti sa kawciddharmo yastathagatena dipajkarasya tathagatasyarhatah samyaksajbuddhasyantikadudgrhitah |
bhagavanaha |
ya.k kawcitsubhute bodhisattva evaj vadedahaj ksetravyuhannispadayisyamiti sa vitathaj vadet |
tatkasya hetoh |
ksetravyuhah ksetravyuha iti subhute 'vyuhaste tathagatena bhasitah |
tenocyante ksetravyuha iti |
tasmattarhi subhute bodhisattvena mahasattvenaivamapratisthitaj cittamutpadayitavyaj yanna kvacitpratisthitaj cittamutpadayitavyaj na rupapratisthitaj cittamutpadayitavyaj na wabdagandharasasprastavyadharmapratisthitaj cittamutpadayitavyam |
tadyathapi nama subhute puruso bhavedupetakayo mahakayo yattasyaivajrupa atmabhavah syat tadyathapi nama sumeruh parvatarajah tatkij manyase subhute api nu mahansa atmabhavo bhavet |
subhutiraha |
mahansa bhagavanmahansugata sa atmabhavo bhavet |
tatkasya hetoh |
atmabhava atmabhava iti bhagavannabhavah sa tathagatena bhasitah |
tenocyata atmabhava iti |
na hi bhagavansa bhavo nabhavah |
tenocyata atmabhava iti |

11.
bhagavanaha |
tatkij manyase subhute yavatyo gavgayaj mahanadyaj valukastavatya eva gavganadyo bhaveyuh tasu ya valuka api nu ta bahvyo bhaveyuh |
subhutiraha |
ta eva tavadbhagavanbahvyo gavganadyo bhaveyuh prageva yastasu gavganadisu valukah |
bhagavanaha |
arocayami te subhute prativedayami yavatyastasu gavganadisu valuka bhaveyustavato lokadhatunkawcideva stri va puruso va saptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyat tatkij manyase subhute api nu sa stri va puruso va tato nidanaj bahu punyaskandhaj prasunuyat |
subhutiraha |
bahu bhagavanbahu sugata stri va puruso va tato nidanaj punyaskandhaj prasunuyadaprameyamasajkhyeyam |
bhagavanaha |
yawca khalu punah subhute stri va puruso va tavato lokadhatunsaptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyat yawca kulaputro va kuladuhita veto dharmaparyayadantawawcatuspadikamapi gathamudgrhya parebhyo dewayetsajprakawayedayameva tato nidanaj bahutaraj punyaskandhaj prasunuyadaprameyamasajkhyeyam |

12.
api tu khalu punah subhute yasminprthivipradewa ito dharmaparyayadantawawcatuspadikamapi gathamudgrhya bhasyeta va sajprakawyeta va sa prthivipradewawcaityabhuto bhavetsadevamanusasurasya lokasya kah punarvado ya imaj dharmaparyayaj sakalasamaptaj dharayisyanti vacayisyanti paryavapsyanti parebhyawca vistarena sajprakawayisyanti |
paramena te subhute awcaryena samanvagata bhavisyanti |
tasmijwca subhute prthivipradewe wasta viharatyanyataranyataro va vijbagurusthaniyah |

13.
evamukta ayusmansubhutirbhagavantametadavocat |
ko namayaj bhagavandharmaparyayah kathaj cainaj dharayami |
evamukte bhagavanayusmantaj subhutimetadavocat |
prajbaparamita namayaj subhute dharmaparyayah |
evaj cainaj dharaya |
tatkasya hetoh |
yaiva subhute prajbaparamita tathagatena bhasita saivaparamita tathagatena bhasita |
tenocyate prajbaparamiteti |
tatkij manyase subhute api nvasti sa kawciddharmo yastathagatena bhasitah|
subhutiraha |
no hidaj bhagavan nasti sa kawciddharmo yastathagatena bhasitah |
bhagavanaha |
tatkij manyase subhute yavat trisahasramahasahasre lokadhatau prthivirajah kaccittadbahu bhavet |
subhutiraha |
bahu bhagavanbahu sugata prthivirajo bhavet |
tatkasya hetoh |
yattadbhagavanprthivirajastathagatena bhasitamarajastadbhagavajstathagatena bhasitam |
tenocyate prthiviraja iti |
yo 'pyasau lokadhatustathagatena bhasito 'dhatuh sa tathagatena bhasitah |
tenocyate lokadhaturiti |
bhagavanaha |
tatkij manyase subhute dvatrijwanmahapurusalaksanaistathagato 'rhansamyaksajbuddho drastavyah |
subhutiraha |
no hidaj bhagavanna dvatrijwanmahapurusalaksanaistathagato 'rhansamyaksajbuddho drastavyah |
tatkasya hetoh |
yani hi tani bhagavan dvatrijwanmahapurusalaksanani tathagatena bhasitanyalaksanani tani bhagavajstathagatena bhasitani |
tenocyante dvatrijwanmahapurusalaksananiti |
bhagavanaha |
yawca khalu punah subhute stri va puruso va dine dine gavganadivalukasamanatmabhavanparityajedevaj parityajangavganadivalukasamankalpajstanatmabhavanparityajetyawceto dharmaparyayadantawawcatuspadikamapi gathamudgrhya parebhyo dewayet sajprakawayedayameva tato nidanaj bahutaraj punyaskandhaj prasunuyadaprameyamasajkhyeyam |

14.
atha khalvayusmansubhutirdharmavegenawruni pramubcat so 'wruni pramrjya bhagavantametadavocat |
awcaryaj bhagavanparamawcaryaj sugata yavadayaj dharmaparyayastathagatena bhasito 'grayanasajprasthitanaj sattvanamarthaya wresthayanasajprasthitanaj sattvanamarthaya yato me bhagavabjbanamutpannam |
na maya bhagavabjatvevajrupo dharmaparyayah wrutapurvah |
paramena te bhagavannawcaryena samanvagata bodhisattva bhavisyanti ya iha sutre bhasyamane wrutva bhutasajjbamutpadayisyanti |
tatkasya hetoh |
ya caisa bhagavanbhutasajjba saivabhutasajjba |
tasmat tathagato bhasate bhutasajjba bhutasajjbeti |
na mama bhagavannawcaryaj yadahamimaj dharmaparyayaj bhasyamanamavakalpayamyadhimucye |
ye 'pi te bhagavan sattva bhavisyantyanagate 'dhvani pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralope vartamane ya imaj bhagavandharmaparyayamudgrahisyanti dharayisyanti vacayisyanti paryavapsyanti parebhyawca vistarena sajprakawayisyanti te paramawcaryena samanvagata bhavisyanti |
api tu khalu punarbhagavanna tesamatmasajjba pravartisyate na sattvasajjba na jivasajjba na pudgalasajjba pravartisyate napi tesaj kacitsajjba nasajjba pravartate |
tatkasya hetoh |
ya sa bhagavannatmasajjba saivasajjba |
ya sattvasajjba jivasajjba pudgalasajjba saivasajjba |
tatkasya hetoh |
sarvasajjbapagata hi buddha bhagavantah |
evamukte bhagavanayusmantaj subhutimetadavocat |
evametat subhute evametat |
paramawcaryasamanvagataste sattva bhavisyanti ya iha subhute sutre bhasyamane nottrasisyanti na sajtrasisyanti na sajtrasamapatsyante |
tatkasya hetoh |
paramaparamiteyaj subhute tathagatena bhasita yadutaparamita |
yaj ca subhute tathagatah paramaparamitaj bhasate tamaparimana api buddha bhagavanto bhasante |
tenocyate paramaparamiteti |
api tu khalu punah subhute ya tathagatasya ksantiparamita saivaparamita |
tatkasya hetoh |
yada me subhute kalivgarajavgapratyavgamajsanyacchaitsittasminsamaya atmasajjba va sattvasajjba va jivasajjba va pudgalasajjba va napi me kacitsajjba vasajjba va babhuva |
tatkasya hetoh |
sacenme subhute tasminsamaya atmasajjbabhavisyadvyapadasajjbapi me tasminsamaye 'bhavisyat |
sacetsattvasajjba jivasajjba pudgalasajjbabhavisyadvyapadasajjbapi me tasminsamaye 'bhavisyat |
tatkasya hetoh |
abhijanamyahaj subhute 'tite 'dhvani pabca jatiwatani yadahaj ksantivadi rsirabhuvam |
tatrapi me natmasajjba babhuva na sattvasajjba na jivasajjba na pudgalasajjba babhuva |
tasmattarhi subhute bodhisattvena mahasattvena sarvasajjba vivarjayitvanuttarayaj samyaksajbodhau cittamutpadayitavyam |
na rupapratisthitaj cittamutpadayitavyaj na wabdagandharasasprastavyadharmapratisthitaj cittamutpadayitavyaj na dharmapratisthitaj cittamutpadayitavyaj nadharmapratisthitaj cittamutpadayitavyaj na kvacitpratisthitaj cittamutpadayitavyam |
tatkasya hetoh |
yatpratisthitaj tadevapratisthitam |
tasmadeva tathagato bhasate apratisthitena bodhisattvena danaj datavyam |
na rupawabdagandharasasparwadharmapratisthitena danaj datavyam |
api tu khalu punah subhute bodhisattvenaivajrupo danaparityagah kartavyah sarvasattvanamarthaya |
tatkasya hetoh |
ya caisa subhute sattvasajjba saivasajjba |
ya evaj te sarvasattvastathagatena bhasitasta evasattvah |
tatkasya hetoh |
bhutavadi subhute tathagatah satyavadi tathavadyananyathavadi tathagatah |
na vitathavadi tathagatah |
api tu khalu punah subhute yastathagatena dharmo 'bhisajbuddho dewito nidhyato na tatra satyaj na mrwa |
tadyathapi nama subhute puruso 'ndhakarapravisto na kijcidapi pawyedevaj vastupatito bodhisattvo drastavyo yo vastupatito danaj parityajati |
tadyathapi nama subhute caksusmanpurusah prabhatayaj ratrau surye 'bhyudgate nanavidhani rupani pawyedevamavastupatito bodhisattvo drastavyo yo 'vastupatito danaj parityajati |
api tu khalu punah subhute ye kulaputra va kuladuhitaro vemaj dharmaparyayamudgrahisyanti dharayisyanti vacayisyanti paryavapsyanti parebhyawca vistarena sajprakawayisyanti jbataste subhute tathagatena buddhajbanena drstaste subhute tathagatena buddhacaksusa buddhaste tathagatena |
sarve te subhute sattva aprameyamasajkhyeyaj punyaskandhaj prasavisyanti pratigrahisyanti |

15.
yawca khalu punah subhute stri va puruso va purvahnakalasamaye gavganadivalukasamanatmabhavanparityajedevaj madhyahnakalasamaye gavganadivalukasamanatmabhavanparityajet sayahnakalasamaye gavganadivalukasamanatmabhavanparityajedanena paryayena bahuni kalpakotiniyutawatasahasranyatmabhavanparityajet yawcemaj dharmaparyayaj wrutva na pratiksipedayameva tato nidanaj bahutaraj punyaskandhaj prasunuyadaprameyamasajkhyeyam |
kah punarvado yo likhitvodgrhniyaddharayedvacayetparyavapnuyatparebhyawca vistarena sajprakawayet |
api tu khalu punah subhute 'cintyo 'tulyo 'yaj dharmaparyayah |
ayaj ca subhute dharmaparyayastathagatena bhasito 'grayanasajprasthitanaj sattvanamarthaya wresthayanasajprasthitanaj sattvanamarthaya |
ya imaj dharmaparyayamudgrahisyanti dharayisyanti vacayisyanti paryavapsyanti parebhyawca vistarena sajprakawayisyanti jbataste subhute tathagatena buddhajbanena drstaste subhute tathagatena buddhacaksusa buddhaste tathagatena |
sarve te subhute sattva aprameyena punyaskandhena samanvagata bhavisyanti |
acintyenatulyenamapyenaparimanena punyaskandhena samanvagata bhavisyanti |
sarve te subhute sattvah samajwena bodhij dharayisyanti vacayisyanti paryavapsyanti |
tatkasya hetoh |
na hi wakyaj subhute 'yaj dharmaparyayo hinadhimuktikaih sattvaih wrotuj natmadrstikairna sattvadrstikairna jivadrstikairna pudgaladrstikaih |
nabodhisattvapratijbaih sattvaih wakyamayaj dharmaparyayah wrotuj vodgrahituj va dharayituj va vacayituj va paryavapruj va |
nedaj sthanaj vidyate |
api tu khalu punah subhute yatra prthivipradewa idaj sutraj prakawayisyate pujaniyah sa prthivipradewo bhavisyati sadevamanusasurasya lokasya vandaniyah pradaksiniyawca sa prthivipradewo bhavisyati caityabhutah sa prthivipradewo bhavisyati |

16.
api tu ye te subhute kulaputra va kuladuhitaro vemanevajrupansutrantanudgrahisyanti dharayisyanti vacayisyanti paryavapsyanti yoniwawca manasikarisyanti parebhyawca vistarena sajprakawayisyanti te paribhuta bhavisyanti suparibhutawca bhavisyanti |
tatkasya hetoh |
yani ca tesaj subhute sattvanaj paurvajanmikanyawubhani karmani krtanyapayasajvartaniyani drsta eva dharme paribhutataya tani paurvajanmikanyawubhani karmani ksapayisyanti buddhabodhij canuprapsyanti |
abhijanamyahaj subhute atite 'dhvanyasajkhyeyaih kalpairasajkhyeyatarairdipajkarasya tathagatasyarhatah samyaksajbuddhasya parena paratarena caturawitibuddhakotiniyutawatasahasranyabhuvanye mayaragita aragya na viragitah |
yacca maya subhute te buddha bhagavanta aragita aragya na viragita yacca pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralopakale vartamana imanevajrupansutrantanudgrahisyanti dharayisyanti vacayisyanti paryavapsyanti parebhyawca vistarena sajprakawayisyantyasya khalu punah subhute punyaskandhasyantikadasau paurvakah punyaskandhah watatamimapi kalaj nopaiti sahasratamimapi watasahasratamimapi kotitamimapi kotiwatatamimapi kotiwatasahasratamimapi kotiniyutawatasahasratamimapi sajkhyamapi kalamapi gananamapyupamamapyupanisadamapi yavadaupamyamapi na ksamate |
sacetpunah subhute tesaj kulaputranaj kuladuhitfnaj vahaj punyaskandhaj bhaseyaj yavatte kulaputra va kuladuhitaro va tasminsamaye punyaskandhaj prasavisyanti pratigrahisyantyunmadaj sattva anuprapnuyuwcittaviksepaj va gaccheyuh |
api tu khalu punah subhute 'cintyo 'tulyo 'yaj dharmaparyayastathagatena bhasitah |
asyacintya eva vipakah pratikavksitavyah |

17.
atha khalvayusmansubhutirbhagavantametadavocat |
kathaj bhagavanbodhisattvayanasajprasthitena sthatavyaj kathaj pratipattavyaj kathaj cittaj pragrahitavyam |
bhagavanaha |
iha subhute bodhisattvayanasajprasthitenaivaj cittamutpadayitavyaj sarve sattva mayanupadhiwese nirvanadhatau parinirvapayitavyah |
evaj ca sattvanparinirvapya na kawcitsattvah parinirvapito bhavati |
tatkasya hetoh |
sacetsubhute bodhisattvasya sattvasajjba pravarteta na sa bodhisattva iti vaktavyah |
jivasajjba va yavatpudgalasajjba va pravarteta na sa bodhisattva iti vaktavyah |
tatkasya hetoh |
nasti subhute sa kawciddharmo yo bodhisattvayanasajprasthito nama |
tatkij manyase subhute asti sa kawciddharmo yastathagatena dipajkarasya tathagatasyantikadanuttaraj samyaksajbodhimabhisajbuddhah |
evamukta ayusmansubhutirbhagavantametadavocat |
yathahaj bhagavanbhagavato bhasitasyarthamajanami nasti sa bhagavankawciddharmo yastathagatena dipajkarasya tathagatasyarhatah samyaksajbuddhasyantikadanuttaraj samyaksajbodhimabhisajbuddhah |
evamukte bhagavanayusmantaj subhutimetadavocat |
evametatsubhute evametannasti subhute sa kawciddharmo yastathagatena dipajkarasya tathagatasyarhatah samyaksajbuddhasyantikadanuttaraj samyaksajbodhimabhisajbuddhah |
sacetpunah subhute kawciddharmastathagatenabhisajbuddho 'bhavisyanna maj dipajkarastathagato vyakarisyadbhavisyasi tvaj manavanagate 'dhvani wakyamunirnama tathagato 'rhansamyaksajbuddha iti |
yasmattarhi subhute tathagatenarhata samyaksajbuddhena nasti sa kawciddharmo yo 'nuttaraj samyaksajbodhimabhisajbuddhastasmadahaj dipajkarena tathagatena vyakrto bhavisyasi tvaj manavanagate 'dhvani wakyamunirnama tathagato 'rhan samyaksajbuddhah |
tatkasya hetoh |
tathagata iti subhute |
bhutatathataya etadadhivacanam |
tathagata iti subhute |
anutpadadharmataya etadadhivacanam |
tathagata iti subhute |
dharmocchedasyaitadadhivacanam |
tathagata iti subhute |
atyantanutpannasyaitadadhivacanam |
tatkasya hetoh |
esa subhute 'nutpado yah paramarthah |
yah kawcit subhuta evaj vadet tathagatenarhata samyaksajbuddhenanuttara samyaksajbodhirabhisajbuddheti sa vitathaj vadedabhyacaksita maj sa subhute asatodgrhitena |
tatkasya hetoh |
nasti subhute sa kawciddharmo yastathagatenanuttaraj samyaksajbodhimabhisajbuddhah |
yawca subhute tathagatena dharmo 'bhisajbuddho dewito va tatra na satyaj na mrsa |
tasmattathagato bhasate sarvadharma buddhadharma iti |
tatkasya hetoh |
sarvadharma iti subhute adharmastathagatena bhasitah |
tasmaducyante sarvadharma buddhadharma iti |
tadyathapi nama subhute puruso bhavedupetakayo mahakayah |
ayusmansubhutiraha |
yo 'sau bhagavajstathagatena puruso bhasita upetakayo mahakaya ityakayah sa bhagavajstathagatena bhasitah |
tenocyata upetakayo mahakaya iti |
bhagavanaha |
evametatsubhute |
yo bodhisattva evaj vadedahaj sattvanparinirvapayisyamiti na sa bodhisattva iti vaktavyah |
tatkasya hetoh |
asti subhute sa kawciddharmo yo bodhisattvo nama |
subhutiraha |
no hidaj bhagavan nasti sa kawciddharmo yo bodhisattvo nama |
bhagavanaha |
sattvah sattva iti subhute asattvaste tathagatena bhasitastenocyate sattva iti |
tasmattathagato bhasate niratmanah sarvadharma nirjiva nisposa nispudgalah sarvadharma iti |
yah subhute bodhisattva evaj vadedahaj ksetravyuhannispadayisyamiti sa vitathaj vadet |
tatkasya hetoh |
ksetravyuhah ksetravyuha iti subhute 'vyuhaste tathagatena bhasitah |
tenocyante ksetravyuha iti |
yah subhute bodhisattvo niratmano dharma niratmano dharma ityadhimucyate sa tathagatenarhata samyaksajbuddhena bodhisattvo mahasattva ityakhyatah |

18.
bhagavanaha |
tatkij manyase subhute sajvidyate tathagatasya majsacaksuh |
subhutiraha |
evametadbhagavan sajvidyate tathagatasya majsacaksuh |
bhagavanaha |
tatkij manyase subhute sajvidyate tathagatasya divyaj caksuh |
subhutiraha |
evametadbhagavan sajvidyate tathagatasya divyaj caksuh |
bhagavanaha |
tatkij manyase subhute sajvidyate tathagatasya prajbacaksuh |
subhutiraha |
evametadbhagavan sajvidyate tathagatasya prajbacaksuh |
bhagavanaha |
tatkij manyase subhute sajvidyate tathagatasya dharmacaksuh |
subhutiraha |
evametadbhagavan sajvidyate tathagatasya dharmacaksuh |
bhagavanaha |
tatkij manyase subhute sajvidyate tathagatasya buddhacaksuh |
subhutiraha |
evametadbhagavan sajvidyate tathagatasya buddhacaksuh |
bhagavanaha |
tatkij manyase subhute yavatyo gavgayaj mahanadyaj valuka api nu ta valukastathagatena bhasitah |
subhutiraha |
evametadbhagavannevametatsugata bhasitastathagatena valukah |
bhagavanaha |
tatkij manyase subhute yavatyo gavgayaj mahanadyaj valukastavatya eva gavganadyo bhaveyuh tasu ya valukastavantawca lokadhatavo bhaveyuh kaccidbahavaste lokadhatavo bhaveyuh |
subhutiraha |
evametadbhagavannevametatsugata bahavaste lokadhatavo bhaveyuh |
bhagavanaha |
yavantah subhute tesu lokadhatesu sattvastesamahaj nanabhavaj cittadharaj prajanami |
tatkasya hetoh |
cittadhara cittadhareti subhute adharaisa tathagatena bhasita |
tenocyate cittadhareti |
tatkasya hetoh |
atitaj subhute cittaj nopalabhyate |
anagataj cittaj nopalabhyate |
pratyutpannaj cittaj nopalabhyate |

19.
tatkij manyase subhute yah kawcitkulaputro va kuladuhita vevaj trisahasramahasahasraj lokadhatuj saptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyadapi nu sa kulaputro va kuladuhita va tato nidanaj bahu punyaskandhaj prasunuyat |
subhutiraha |
bahu bhagavanbahu sugata |
bhagavanaha |
evametatsubhute evametadbahu sa kulaputro va kuladuhita va tato nidanaj punyaskandhaj prasunuyadaprameyamasajkhyeyam |
tatkasya hetoh |
punyaskandhah punyaskandha iti subhute askandhah sa tathagatena bhasitah |
tenocyate punyaskandha iti |
sacetpunah subhute punyaskandho 'bhavisyanna tathagato 'bhasisyat punyaskandhah punyaskandha iti |

20.
tatkij manyase subhute rupakayaparinispattya tathagato drastavyah |
subhutiraha |
no hidaj bhagavanna rupakayaparinispattya tathagato drastavyah |
tatkasya hetoh |
rupakayaparinispatti rupakayaparinispattiriti bhagavan aparinispattiresa tathagatena bhasita |
tenocyate rupakayaparinispattiriti |
bhagavanaha |
tatkij manyase subhute laksanasajpada tathagato drastavyah |
subhutiraha |
no hidaj bhagavanna laksanasajpada tathagato drastavyah |
tatkasya hetoh |
yaisa bhagavajllaksanasajpattathagatena bhasitalaksanasajpadesa tathagatena bhasita |
tenocyate laksanasajpaditi |

21.
bhagavanaha |
tatkij manyase subhute api nu tathagatasyaivaj bhavati maya dharmo dewita iti |
subhutiraha |
no hidaj bhagavantathagatasyaivaj bhavati maya dharmo dewita iti |
bhagavanaha |
yah subhute evaj vadettathagatena dharmo dewita iti sa vitathaj vadedabhyacaksita maj sa subhute 'satodgrhitena |
tatkasya hetoh |
dharmadewana dharmadewaneti subhute nasti sa kawciddharmo yo dharmadewana namopalabhyate |
evamukta ayusmansubhutirbhagavantametadavocat |
asti bhagavan kecitsattva bhavisyantyanagate 'dhvani pawcime kale pawcime samaye pawcimayaj pabcawatyaj saddharmavipralope vartamane ya imanevajrupandharmabwrutvabhiwraddhasyanti |
bhagavanaha |
na te subhute sattva nasattvah |
tatkasya hetoh |
sattvah sattva iti subhute sarve te subhute asattvastathagatena bhasitah |
tenocyante sattva iti |

22.
tatkij manyase subhute api nvasti sa kawciddharmo yastathagatenanuttaraj samyaksajbodhimabhisajbuddhah |
ayusmansubhutiraha |
no hidaj bhagavan nasti sa bhagavankawciddharmo yastathagatenanuttaraj samyaksajbodhimabhisajbuddhah |
bhagavanaha |
evametatsubhute evametadanurapi tatra dharmo na sajvidyate nopalabhyate |
tenocyate 'nuttara samyaksajbodhiriti |

23.
api tu khalu punah subhute samah sa dharmo na tatra kawcidvisamah |
tenocyate 'nuttara samyaksajbodhiriti |
niratmatvena nihsattvatvena nirjivatvena nispudgalatvena sama sanuttara samyaksajbodhih sarvaih kuwalairdharmairabhisajbudhyate |
tat kasya hetoh |
kuwala dharmah kuwala dharma iti subhute adharmawcaiva te tathagatena bhasitah |
tenocyante kuwala dharma iti |

24.
yawca khalu punah subhute stri va puruso va yavantastrisahasramahasahasre lokadhatau sumeravah parvatarajanastavato rawinsaptanaj ratnanamabhisajhrtya tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyat yawca kulaputro va kuladuhita vetah prajbaparamitaya dharmaparyayadantawawcatuspadikamapi gathamudgrhya parebhyo dewayedasya subhute punyaskandhasyasau paurvakah punyaskandhah watatamimapi kalaj nopaiti yavadupanisadamapi na ksamate |

25.
tatkij manyase subhute api nu tathagatasyaivaj bhavati maya sattvah parimocita iti |
na khalu punah subhuta evaj drastavyam |
tatkasya hetoh |
nasti subhute kawcitsattvo yastathagatena parimocitah |
yadi punah subhute kawcitsattvo 'bhavisyadyastathagatena parimocitah syat sa eva tathagatasyatmagraho 'bhavisyatsattvagraho jivagrahah pudgalagraho 'bhavisyat |
atmagraha iti subhute agraha esa tathagatena bhasitah |
sa ca balaprthagjanairudgrhitah |
balaprthagjana iti subhute ajana eva te tathagatena bhasitah |
tenocyante balaprthagjana iti |

26.
tatkij manyase subhute laksanasajpada tathagato drastavyah |
subhutiraha |
no hidaj bhagavan |
yathahaj bhagavato bhasitasyarthamajanami na laksanasajpada tathagato drastavyah |
bhagavan aha |
sadhu sadhu subhute evametatsubhute evametadyatha vadasi |
na laksanasajpada tathagato drastavyah |
tatkasya hetoh |
sacetpunah subhute laksanasajpada tathagato drastavyo 'bhavisyadrajapi cakravarti tathagato 'bhavisyat |
tasmanna laksanasajpada tathagato drastavyah |
ayusmansubhutirbhagavantametadavocat |
yathahaj bhagavato bhasitasyarthamajanami na laksanasajpada tathagato drastavyah |
atha khalu bhagavajstasyaj velayamime gathe abhasata |
ye maj rupena cadraksurye maj ghosena canvaguh |
mithyaprahanaprasrta na maj draksyanti te janah ||1||
dharmato buddho drastavyo dharmakaya hi nayakah |
dharmata ca na vijbeya na sa wakya vijanitum ||2||

27.
tatkij manyase subhute laksanasajpada tathagatenanuttara samyaksajbodhirabhisajbuddha |
na khalu punaste subhute evaj drastavyam |
tatkasya hetoh |
na hi subhute laksanasajpada tathagatenanuttara samyaksajbodhirabhisajbuddha syat |
na khalu punaste subhute evaj drastavyam |
tatkasya hetoh |
na bodhisattvayanasajprasthitaih kasyaciddharmasya vinawah prajbapto nocchedah |

28.
yawca khalu punah subhute kulaputro va kuladuhita va gavganadivalukasamajllokadhatunsaptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyadyawca bodhisattvo niratmakesvanutpattikesu dharmesu ksantij pratilabhate ayameva tato nidanaj bahutaraj punyaskandhaj prasavedaprameyamasajkhyeyam |
na khalu punah subhute bodhisattvena mahasattvena punyaskandhah parigrahitavyah |
ayusmansubhutiraha |
nanu bhagavan bodhisattvena punyaskandhah parigrahitavyah |
bhagavanaha |
parigrahitavyah subhute nodgrahitavyah |
tenocyate parigrahitavya iti |

29.
api tu khalu punah subhute yah kawcidevaj vadettathagato gacchati vagacchati va tisthati va nisidati va wayyaj va kalpayati na me subhute bhasitasyarthamajanati |
tatkasya hetoh |
tathagata iti subhuta ucyate na kvacidgato na kutawcidagatah |
tenocyate tathagato 'rhansamyaksajbuddha iti |

30.
yawca khalu punah subhute kulaputro va kuladuhita va yavanti trisahasramahasahasre lokadhatau prthivirajajsi tavataj lokadhatunamevajrupaj masij kuryat yavadevamasajkhyeyena viryena tadyathapi nama paramanusajcayah tatkij manyase subhute api nu bahuh sa paramanusajcayo bhavet |
subhutiraha |
evametadbhagavannevametatsugata |
bahuh sa paramanusajcayo bhavet |
tatkasya hetoh |
sacedbhagavanbahuh paramanusajcayo 'bhavisyat na bhagavanavaksyatparamanusajcaya iti |
tatkasya hetoh |
yo 'sau bhagavanparamanusajcayastathagatena bhasito 'samcayah sa tathagatena bhasitah |
tenocyate paramanusajcaya iti |
yawca tathagatena bhasitastrisahasramahasahasro lokadhaturityadhatuh sa tathagatena bhasitah |
tenocyate trisahasramahasahasro lokadhaturiti |
tatkasya hetoh |
sacedbhagavan lokadhaturabhavisyat sa eva pindagraho 'bhavisyat yawcaiva pindagrahastathagatena bhasito 'grahah sa tathagatena bhasitah |
tenocyate pindagraha iti |
bhagavanaha |
pindagrahawcaiva subhute 'vyavaharo 'nabhilapyah |
na sa dharmo nadharmah |
sa ca balaprthagjanairudgrhitah |

31.
tatkasya hetoh |
yo hi kawcitsubhuta evaj vadedatmadrstistathagatena bhasita sattvadrstirjivadrstih pudgaladrstistathagatena bhasitapi nu sa subhute samyagvadamano vadet |
subhutiraha |
no hidaj bhagavanno hidaj sugata na samyagvadamano vadet |
tatkasya hetoh |
ya sa bhagavannatmadrstistathagatena bhasitadrstih sa tathagatena bhasita |
tenocyata atmadrstiriti |
bhagavanaha |
evaj hi subhute bodhisattvayanasajprasthitena sarvadharma jbatavya drastavya adhimoktavyah |
tatha ca jbatavya drastavya adhimoktavya yatha na dharmasajjbayamapi pratyupatisthennadharmasajjbayam |
tatkasya hetoh |
dharmasajjba dharmasajjbeti subhute asajjbaisa tathagatena bhasita |
tenocyate dharmasajjbeti |

32.
yawca khalu punah subhute bodhisattvo mahasattvo 'prameyanasajkhyeyajllokadhatunsaptaratnaparipurnaj krtva tathagatebhyo 'rhadbhyah samyaksajbuddhebhyo danaj dadyadyawca kulaputro va kuladuhita vetah prajbaparamitaya dharmaparyayadantawawcatuspadikamapi gathamudgrhya dharayeddewayedvacayetparyavapnuyatparebhyawca vistarena sajprakawayedayameva tato nidanaj bahutaraj punyaskandhaj prasunuyadaprameyamasajkhyeyam |
kathaj ca sajprakawayet |
tadyathakawe |
taraka timiraj dipo mayavawyayabudbudaj |
svapnaj ca vidyudabhraj ca evaj drastavyaj sajskrtaj ||
tatha prakawayet tenocyate sajprakawayediti |
idamavocadbhagavanattamanah |
sthavirasubhutiste ca bhiksubhiksunyupasakopasikaste ca bodhisattvah sadevamanusasuragandharvawca loko bhagavato bhasitamabhyanandanniti |

aryavajracchedika bhagavati prajbaparamita samapta ||