Dhaniyasutta

(Sutta-nipāta, Uraga-vagga, 2)


pakkodano duddhakhīro 'ham asmi iti dhaniyo gopo
anutīre mahiyā samānavāso |
channā kuṭi āhito gini
atha ce patthayasī pavassa deva ||1||

akkodhano vigatakhīlo 'ham asmi iti bhagavā
anutīre mahiy' ekarattivāso |
vivaṭā kuṭi nibbuto gini
atha ce patthayasī pavassa deva ||2||

andhakamakasā na vijjare iti dhaniyo gopo
kacche rū.lhatiṇe caranti gāvo |
vuṭṭhim pi saheyyuṃ āgataṃ
atha ce patthayasī pavassa deva ||3||

baddhā hi bhisī susaṃkhatā iti bhagavā
tiṇṇo pāragato vineyya oghaṃ |
attho bhisiyā na vijjati
atha ce patthayasī pavassa deva ||4||

gopī mama assavā alolā iti dhaniyo gopo
dīgharattaṃ saṃvāsiyā manāpā |
tassā na suṇāmi kiñci pāpaṃ
atha ce patthayasī pavassa deva ||5||

cittaṃ mama assavaṃ vimuttaṃ iti bhagavā
dīgharattaṃ paribhāvitaṃ sudantaṃ |
pāpaṃ pana me na vijjati
atha ce patthayasī pavassa deva ||6||

attavetanabhato 'ham asmi iti dhaniyo gopo
puttā ca me samāniyā arogā |
tesaṃ na suṇāmi kiñci pāpaṃ
atha ce patthayasī pavassa deva ||7||

nāhaṃ bhatako 'smi kassaci iti bhagavā
nibbiṭṭhena carāmi sabbaloke |
attho bhatiyā na vijjati
atha ce patthayasī pavassa deva ||8||

atthi vasā atthi dhenupā iti dhaniyo gopo
godharaṇiyo paveṇiyo pi atthi |
usabho pi gavampatī ca atthi
atha ce patthayasī pavassa deva ||9||

n'atthi vassā n'atthi dhenupā iti bhagavā
godharaṇiyo paveṇiyo pi n'atthi |
usabho pi gavampatīdha n'atthi
atha ce patthayasī pavassa deva ||10||

khīlā nikhātā asampavedhī iti dhaniyo gopo
dāmā muñjamayā navā susaṇṭhānā |
na hi sakkhinti dhenupā pi chettuṃ
atha ce patthayasī pavassa deva ||11||

usabho-r-iva chetva bandhanāni iti bhagavā
nāgo pūtilataṃ va dālayitvā |
nāhaṃ puna upessaṃ gabbhaseyyaṃ
atha ce patthayasī pavassa deva ||12||

ninnañ ca thalañ ca pūrayanto
mahāmegho pāvassi tāvad eva |
sutvā devassa vassato
imam atthaṃ dhaniyo abhāsatha ||13||

lābhā vata no anappakā
ye mayaṃ bhagavantaṃ addasāma |
saraṇaṃ taṃ upema cakkhuma
satthā no hohi tuvam mahāmuni ||14||

gopī ca ahañ ca assavā
brahmacariyaṃ sugate carāmase |
jātimaraṇassa pāragā
dukkhass' antakarā bhavāmase ||15||

nandati puttehi puttimā iti māro pāpimā
gomiko gohi tath' eva nandati |
upadhī hi narassa nandanā
na hi so nandati yo nirūpadhi ||16||

socati puttehi puttimā iti bhagavā
gomiko gohi tath' eva socati |
upadhī hi narassa socanā
na hi so socati yo nirūpadhī ti ||17||

dhaniyasuttaṃ niṭṭhitaṃ ||