Anattā-lakkhaṇa-sutta

(Saṃyutta-nikāya, Khandha-saṃyutta, Khandha-vagga, 59)


Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi- "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

"Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe- 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe- 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"'ti.

"Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya- 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī'ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya- 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī"'ti.

"Saññā anattā. Saññā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ saññā ābādhāya saṃvatteyya, labbhetha ca saññāya- 'evaṃ me saññā hotu, evaṃ me saññā mā ahosī'ti. Yasmā ca kho, bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya- 'evaṃ me saññā hotu, evaṃ me saññā mā ahosī"'ti.

Saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu- 'evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun'ti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu- 'evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun'ti.

"Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe- 'evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī'ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe- 'evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī"'ti.

"Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ- 'etaṃ mama, esohamasmi, eso me attā"'ti? "ṅo hetaṃ, bhante".

"Taṃ kiṃ maññatha, bhikkhave, vedanā niccā vā aniccā vā"ti? "Aniccā, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ- 'etaṃ mama, esohamasmi, eso me attā"'ti? "ṅo hetaṃ, bhante".

"Taṃ kiṃ maññatha, bhikkhave, saññā niccā vā aniccā vā"ti? "Aniccā, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ- 'etaṃ mama, esohamasmi, eso me attā"'ti? "ṅo hetaṃ, bhante".

"Taṃ kiṃ maññatha, bhikkhave, saṅkhārā niccā vā aniccā vā"ti? "Aniccā, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ- 'etaṃ mama, esohamasmi, eso me attā"'ti? "ṅo hetaṃ, bhante".

"Taṃ kiṃ maññatha, bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? "Aniccaṃ, bhante". "Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? "Dukkhaṃ bhante". "Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ- 'etaṃ mama, esohamasmi, eso me attā"'ti? "ṅo hetaṃ, bhante".

"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ- 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā- 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā- 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā- 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

"Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ- 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

"Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.