Uragasutta

(Sutta-nipāta, Uraga-vagga, 1)


yo uppatitaṃ vineti kodhaṃ
visataṃ sappavisaṃ va osadhehi |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||1||

yo rāgam udacchidā asesaṃ
bhisapupphaṃ va saroruhaṃ vigayha |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||2||

yo taṇham udacchidā asesaṃ
saritaṃ sīghasaraṃ visosayitvā |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||3||

yo mānam udabbadhī asesaṃ
na.lasetuṃ va sudubbalaṃ mahogho |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||4||

yo nājjhagamā bhavesu sāraṃ
vicinaṃ puppham iva udumbaresu |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||5||

yass' antarato na santi kopā
itibhavābhavatañ ca vītivatto |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||6||

yassa vitakkā vidhūpitā
ajjhattaṃ suvikappitā asesā |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||7||

yo nāccasārī na paccasārī
sabbaṃ accagamā imaṃ papañcaṃ |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||8||

yo nāccasārī na paccasārī
sabbaṃ vitatham idan ti ñatvā loke |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||9||

yo nāccasārī na paccasārī
sabbaṃ vitatham idan ti vītalobho |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||10||

yo nāccasārī na paccasārī
sabbaṃ vitatham idan ti vītarāgo |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||11||

yo nāccasārī na paccasārī
sabbaṃ vitatham idan ti vītadoso |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||12||

yo nāccasārī na paccasārī
sabbaṃ vitatham idan ti vītamoho |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||13||

yassānusayā na santi keci
mūla akusalā samūhatāse |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||14||

yassa darathajā na santi keci
oraṃ āgamanāya paccayāse |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||15||

yassa vanathajā na santi keci
vinibandhāya bhavāya hetukappā |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇaṃ ||16||

yo nīvaraṇe pahāya pañca
anigho tiṇṇakathaṃkatho visallo |
so bhikkhu jahāti orapāraṃ
urago jiṇṇam iva tacaṃ purāṇan ti ||17||

uragasuttaṃ niṭṭhitaṃ||