Khagga-visāṇasutta

(Sutta-nipāta, Uraga-vagga, 3)


sabbesu bhūtesu nidhāya daṇḍaṃ
aviheṭhayaṃ aññataram pi tesaṃ |
na puttam iccheya kuto sahāyaṃ
eko care khaggavisāṇakappo ||1||

saṃsaggajātassa bhavati sneho
snehanvayaṃ dukkham idam pahoti |
ādīnavaṃ snehajaṃ pekkhamāno
eko care khaggavisāṇakappo ||2||

mitte suhajje anukampamāno
hāpeti atthaṃ paṭibaddhacitto |
etaṃ bhayaṃ santhave pekkhamāno
eko care khaggavisāṇakappo ||3||

vaṃso visālo va yathā visatto
puttesu dāresu ca yā apekhā |
vaṃsāka.līro va asajjamāno
eko care khaggavisāṇakappo ||4||

migo araññamhi yathā abaddho
yenicchakaṃ gacchati gocarāya |
viññū naro seritaṃ pekkhamāno
eko care khaggavisāṇakappo ||5||

āmantanā hoti sahāyamajjhe
vāse ṭhāne gamane cārikāya |
anabhijjhitaṃ seritaṃ pekkhamāno
eko care khaggavisāṇakappo ||6||

khiḍḍā ratī hoti sahāyamajjhe
puttesu ca vipulaṃ hoti pemaṃ |
piyavippayogaṃ vijigucchamāno
eko care khaggavisāṇakappo ||7||

cātuddiso appaṭigho ca hoti
santussamāno itarītarena |
parissayānaṃ sahitā achambhī
eko care khaggavisāṇakappo ||8||

dussaṅgahā pabbajitā pi eke
atho gahaṭṭhā gharam āvasantā |
appossukko paraputtesu hutvā
eko care khaggavisāṇakappo ||9||

oropayitvā gihivyañjanāni
saṃsīnapatto yathā kovi.lāro |
chetvāna vīro gihibandhanāni
eko care khaggavisāṇakappo ||10||

sace labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāri dhīraṃ |
abhibhuyya sabbāni parissayāni
careyya ten' attamano satīmā ||11||

no ce labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāri dhīraṃ |
rājā va raṭṭhaṃ vijitaṃ pahāya
eko care khaggavisāṇakappo ||12||

addhā pasaṃsāma sahāyasampadaṃ
seṭṭhā samā sevitabbā sahāyā |
ete aladdhā anavajjabhojī
eko care khaggavisāṇakappo ||13||

disvā suvaṇṇassa pabhassarāṇi
kammāraputtena suniṭṭhitāni |
saṃghaṭṭamānāni duve bhujasmiṃ
eko care khaggavisāṇakappo ||14||

evaṃ dutiyena sahā mam' assa
vācābhilāpo abhisajjanā vā |
etaṃ bhayaṃ āyatiṃ pekkhamāno
eko care khaggavisāṇakappo ||15||

kāmā hi citrā madhurā manoramā
virūparūpeṇa mathenti cittaṃ |
ādīnavaṃ kāmaguṇesu disvā
eko care khaggavisāṇakappo ||16||

ītī ca gaṇḍo ca upaddavo ca
rogo ca sallañ ca bhayañ ca m' ettaṃ |
etaṃ bhayaṃ kāmaguṇesu disvā
eko care khaggavisāṇakappo ||17||

sītañ ca uṇhañ ca khudaṃ pipāsaṃ
vātātape ḍaṃsasiriṃsape ca |
sabbāni p' etāni abhisambhavitvā
eko care khaggavisāṇakappo ||18||

nāgo va yūthāni vivajjayitvā
sañjātakhandho padumī ulāro |
yathābhirantaṃ vihare araññe
eko care khaggavisāṇakappo ||19||

aṭṭhāna taṃ saṃgaṇikāratassa
yam phassaye sāmayikaṃ vimuttiṃ |
ādiccabandhussa vaco nisamma
eko care khaggavisāṇakappo ||20||

diṭṭhīvisūkāni upātivatto
patto niyāmaṃ paṭiladdhamaggo |
uppannañāno 'mhi anaññaneyyo
eko care khaggavisāṇakappo ||21||

nillolupo nikkuho nippipāso
nimmakkho niddhantakasāvamoho |
nirāsayo sabbaloke bhavitvā
eko care khaggavisāṇakappo ||22||

pāpaṃ sahāyaṃ parivajjayetha
anatthadassiṃ visame niviṭṭhaṃ |
sayaṃ na seve pasutaṃ pamattaṃ
eko care khaggavisāṇakappo ||23||

bahussutaṃ dhammadharaṃ bhajetha
mittaṃ u.lāraṃ paṭibhānavantaṃ |
aññāya atthāni vineyya kaṃkhaṃ
eko care khaggavisāṇakappo ||24||

khiḍḍaṃ ratiṃ kāmasukhañ ca loke
analaṃkaritvā anapekkhamāno |
vibhūsanaṭṭhānā virato saccavādī
eko care khaggavisāṇakappo ||25||

puttañ ca dāraṃ pitarañ ca mataraṃ
dhanāni dhaññāni ca bandhavāni ca |
hitvāna kāmāni yathodhikāni
eko care khaggavisāṇakappo ||26||

saṅgo eso parittam ettha sokhyaṃ
app'assādo dukkham ettha bhiyyo |
ga.lo eso iti ñatvā mutīmā
eko care khaggavisāṇakappo ||27||

sandālayitvā saṃyojanāni
jālaṃ va bhetvā salil'ambucārī |
aggī va daḍḍhaṃ anivattamāno
eko care khaggavisāṇakappo ||28||

okkhittacakkhū na ca pādalolo
guttindriyo rakkhitamānasāno |
anavasutto apariḍahyamāno
eko care khaggavisāṇakappo ||29||

ohārayitvā gihivyañjanāni
saṃchinnapatto yathā pārichatto |
kāsāyavattho abhinikkhamitvā
eko care khaggavisāṇakappo ||30||

rasesugedhaṃ akaraṃ alolo
anaññaposī sapadānacārī |
kulekule appaṭibaddhacitto
eko care khaggavisāṇakappo ||31||

pahāya pañcāvaraṇāni cetaso
upakkilese vyapanujja sabbe |
anissito chetvā sinehadosaṃ
eko care khaggavisāṇakappo ||32||

vipiṭṭhikatvāna sukhaṃ dukhañ ca
pubbe va ca somanadomanassaṃ |
laddhān' upekhaṃ samathaṃ visuddhaṃ
eko care khaggavisāṇakappo ||33||

āraddhaviriyo paramatthapattiyā
alīnacitto akusītavutti |
da.lhanikkamo thāmabalūpapanno
eko care khaggavisāṇakappo ||34||

paṭisallāṇaṃ jhānam ariñcamāno
dhammesu niccaṃ anudhammacārī |
ādīnavaṃ sammasitā bhavesu
eko care khaggavisāṇakappo ||35||

taṇhakkhayaṃ patthayaṃ appamatto
anelamūgo sutavā satīmā |
saṃkhātadhammo niyato padhānavā
eko care khaggavisāṇakappo ||36||

sīho va saddesu asantasanto
vāto va jālamhi asajjamāno |
padumaṃ va toyena alippamāno
eko care khaggavisāṇakappo ||37||

sīho yathā dāṭhabalī pasayha
rājā migānaṃ abhibhuyyacārī |
sevetha pantāni senāsanāni
eko care khaggavisāṇakappo ||38||

mettaṃ upekhaṃ karuṇaṃ vimuttiṃ
āsevamāno muditañ ca kāle |
sabbena lokena avirujjhamāno
eko care khaggavisāṇakappo ||39||

rāgañ ca dosañ ca pahāya mohaṃ
sandālayitvā saṃyojanāni |
asantasaṃ jīvitasaṃkhayamhi
eko care khaggavisāṇakappo ||40||

bhajanti sevanti ca kāraṇatthā
nikkāraṇā dullabhā ajja mittā |
attaṭṭhapaññā asucī manussā
eko care khaggavisāṇakappo ||41||

khaggavisāṇasuttaṃ niṭṭhitaṃ ||