Karaṇīya-mettā-suttaṃ

(khuddaka-nikāya, khuddaka-pāṭha, 9)


||1|| karaṇīyam attha-kusalena,
yaṃ taṃ santaṃ padaṃ abhisamecca
sakko, ujū ca, sūjū ca,
su-vaco ca'ssa, mudu, anatimānī,

||2|| santussako ca, su-bharo ca,
appakicco ca sa-llahuka-vutti,
santi-indriyo ca nipako ca,
appa-gabbho, kulesu an-anugiddho

||3|| na ca khuddaṃ samācare kiñci,
yena viññū pare upavadeyyuṃ
sukhino vā khemino hontu,
sabbe sattā bhavantu sukhita attā

||4|| ye keci pāṇa-bhūtā 'tthi,
tasā vā thāvarā vā an-avasesā,
dīghā vā ye mahantā vā,
majjhimā rassakāṇukathūlā,

||5|| diṭṭhā vā yeva addiṭṭhā,
ye ca dūre vasanti, avidūre,
bhūtā vā sambhavesī vā,
sabbe sattā bhavantu sukhitattā

||6|| na paro paraṃ nikubbetha,
nātimaññetha kattha ci naṃ kañci,
byārosanā, paṭighasaññā,
nāññam aññassa dukkham iccheyya

||7|| mātā yathā niyaṃ puttaṃ,
āyusā ekaputtam anurakkhe,
evam'pi sabba bhūtesu
mānasaṃ bhāvaye aparimāṇaṃ

||8|| mettaṃ ca sabba lokasmiṃ,
mānasaṃ bhāvaye aparimāṇaṃ,
uddham, addho ca tiriyañ ca,
asambādhaṃ, averaṃ, asapattaṃ

||9|| tiṭṭhaṃ, caraṃ, nisinno vā,
sayāno vā, yāvat assa vigatamiddho,
etaṃ satiṃ adhiṭṭheyya |
brahmam etaṃ vihāraṃ idham āhū

||10|| diṭṭhiñ ca anupagamma, sīlavā,
dassanena sampanno,
kāmesu vineyya gedhaṃ,
na hi jātu gabbhaseyyaṃ punar etīti |