Mahā-parinibbāṇa-sutta (1)


I|

1) evam me sutaṃ| ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate| tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātu-kāmo hoti| so evam āha: 'āhañhi me vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi vajjī vināsessāmi vajjī anaya-vyasanaṃ āpādessāmi vajjī ti|'

2) atha kho rājā māgadho ajātasattu vedehiputto vassakāraṃ brāhmaṇaṃ magadha-mahāmattaṃ āmantesi: 'ehi tvaṃ brāhmaṇa yena bhagavā ten'upasaṃkama, upasaṃkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādham appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ puccha: "rājā bhante māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati, appābādham appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ pucchatīti," evañ ca vadehi: "rājā bhante māgadho ajātasattu vedehiputto vajjī abhiyātu-kāmo| so evam āha: 'āhañhi me vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi vajjī vināsessāmi vajjī anaya-vyasanaṃ āpādessāmi vajjī ti'"; yathā ca te bhagavā vyākaroti taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi, na hi tathāgatā vitathaṃ bhaṇantīti|

3) 'evaṃ bho ti' kho vassakāro brāhmaṇo magadha-mahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭisutvā, bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi rājagahamhā niyyāsi, yena gijjhakūṭo pabbato tena pāyāsi, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi| ekamantaṃ nisinno kho vassakāro brāhmaṇo magadha-mahāmatto bhagavantaṃ etad avoca: 'rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādham appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ pucchati| rājā bho gotama māgadho ajātasattu vedehiputto vajjī abhiyātu-kāmo| so evam āha: "āhañhi me vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi vajjī vināsessāmi vajjī anaya-vyasanaṃ āpādessāmi vajjī ti|"'

4) tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṃ vījamāno| atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'kin ti te ānanda sutaṃ, vajjī abhiṇhaṃ sannipātā sannipāta-bahulā ti?' 'sutaṃ me taṃ bhante vajjī abhiṇhaṃ sannipātā sannipāta-bahulā ti|' 'yāvakīvañ ca ānanda vajjī abhiṇhaṃ sannipātā sannipāta-bahulā bhavissanti, vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin te ānanda sutaṃ vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjī-karaṇīyāni karontīti?' 'sutaṃ me taṃ bhante vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjī-karaṇīyāni karontīti|' 'yāvakīvañ ca ānanda vajjī samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā vajjī-karaṇīyāni karissanti, vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin ti te ānanda sutaṃ vajjī appaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathā paññatte porāṇe vajji-dhamme samādāya vattantīti?' 'sutaṃ me taṃ bhante vajjī appaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathā paññatte porāṇe vajji-dhamme samādāya vattantīti|' yāvakīvañ ca ānanda vajjī appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññatte porāṇe vajji-dhamme samādāya vattissanti, vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin ti te ānanda sutaṃ vajjī ye te vajjīnaṃ vajji-mahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṃ maññantīti?' 'sutaṃ me taṃ bhante vajjī ye te vajjīnaṃ vajji-mahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṃ maññantīti|' 'yāvakīvañ ca ānanda vajjī ye te vajji-mahallakā te sakkarisanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṃ maññissanti, vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin ti te ānanda sutaṃ vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentīti?' 'sutaṃ me taṃ bhante vajjī na yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentīti|' 'yāvakīvañ ca ānanda vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsessanti, vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin ti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajji-cetiyāni abbhantarāni c'eva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentīti?' 'sutaṃ me taṃ bhante vajjī yāni tāni vajjīnaṃ vajji-cetiyāni abbhantarāni c'eva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentīti|' 'yāvakīvañ ca ānanda vajjī yāni tāni vajjīnaṃ vajji-cetiyāni abbhantarāni c'eva bāhirāni ca tāni sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpessanti vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni| kin ti te ānanda sutaṃ vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti?' 'sutaṃ me taṃ bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti|' 'yāvakīvañ ca ānanda vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā bhavissati kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti vuddhi yeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti|'

5) atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadha-mahāmattaṃ āmantesi: 'ekam idāhaṃ brāhmaṇa samayaṃ vesāliyaṃ viharāmi sārandade cetiye tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ yāvakīvañ ca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu vajjī sandissanti vuddhi yeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti|' evaṃ vutte vassakāro brāhmaṇo magadha-mahāmatto bhagavantaṃ etad avoca: 'ekamekena pi bho gotama aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhi yeva pāṭikaṅkhā no parihāni ko pana vādo sattahi aparihāniyehi dhammehi? akaraṇīyā va bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa aññatra upalāpanāya aññatra mithu-bhedā| handa ca dāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyā ti|' 'yassa dāni tvaṃ brāhmaṇa kālaṃ maññasīti|' atha kho vassakāro brāhmaṇo magadha-mahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi|


Previous
Next