Mahā-parinibbāṇa-sutta (4)


18) tatra pi sudaṃ bhagavā nāḷandāyaṃ viharanto pāvārikambavane etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|

19) atha kho bhagavā nāḷandāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena pāṭaligāmo ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena pāṭaligāmo tad avasari|

20) assosuṃ kho pāṭaligāmiyā upāsakā 'bhagavā kira pāṭaligāmaṃ anuppatto' ti| atha kho pāṭaligāmiyā upāsakā yena bhagavā ten' upasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu| ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etad avocuṃ: 'adhivāsetu no bhante bhagavā āvasathāgāran' ti| adhivāsesi bhagavā tuṇhī-bhāvena|

21) atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhinaṃ katvā yena āvasathāgāraṃ ten' upasaṃkamiṃsu upasaṃkamitvā sabba-santhariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udaka-maṇiṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā ten' upasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu| ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etad avocuṃ: 'sabba-santhariṃ santhataṃ bhante āvasathāgāraṃ āsanāni paññattāni udaka-maṇiko patiṭṭhāpito telappadīpo āropito yassa dāni bhante bhagavā kālaṃ maññatīti|'

22) atha kho bhagavā nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena āvasathāgāraṃ ten' upasaṃkami upasaṃkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi| bhikkhu-saṃgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva purakkhatvā| pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhatvā|

23) atha kho bhagavā pāṭaligāmiye upāsake āmantesi: 'pañc' ime gahapatayo ādīnavā dussīlassa sīla-vipattiyā| katame pañca? idha gahapatayo dussīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati| ayaṃ paṭhamo ādīnavo dussīlassa sīla-vipattiyā| puna ca paraṃ gahapatayo dussīlassa sīla-vipannassa pāpako kitti-saddo abbhuggacchati| ayaṃ dutiyo ādīnavo dussīlassa sīla-vipattiyā| puna ca paraṃ gahapatayo dussīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṃkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ avisārado upasaṃkamati maṅku-bhūto| ayaṃ tatiyo ādīnavo dussīlassa sīla-vipattiyā| puna ca paraṃ gahapatayo dussīlo sīla-vipanno sammūḷho kālaṃ karoti| ayaṃ catuttho ādīnavo dussīlassa sīla-vipattiyā| puna ca paraṃ gahapatayo dussīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati| ayaṃ pañcamo ādīnavo dussīlassa sīla-vipattiyā| ime kho gahapatayo pañca ādīnavā dussīlassa sīla-vipattiyā|'

24) 'pañc' ime gahapatayo ānisaṃsā sīlavato sīla-sampadāya| katame pañca? idha gahapatayo sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati| ayaṃ paṭhamo ānisaṃso sīlavato sīla-sampadāya| puna ca paraṃ gahapatayo sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati| ayaṃ dutiyo ānisaṃso sīlavato sīla-sampadāya| puna ca paraṃ gahapatayo sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṃkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ visārado upasaṃkamati amaṅku-bhūto| ayaṃ tatiyo ānisaṃso sīlavato sīla-sampadāya| puna ca paraṃ gahapatayo sīlavā sīla-sampanno asammūḷho kālaṃ karoti| ayaṃ catuttho ānisaṃso sīlavato sīla-sampadāya| puna ca paraṃ gahapatayo sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati| ayaṃ pañcamo ānisaṃso sīlavato sīla-sampadāya| ime kho gahapatayo pañca ānisaṃsā sīlavato sīla-sampadāyāti|'

25) atha kho bhagavā pāṭaligāmiye upāsake bahud eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: 'abhikkantā kho gahapatayo ratti yassa dāni kālaṃ maññathāti|' 'evaṃ bhante' ti kho pāṭaligāmiyā upāsakā bhagavato paṭissutvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu| atha kho bhagavā acira-pakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi|

26) tena kho pana samayena sunīdha-vassakārā magadha-mahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya| tena kho pana samayena sambahulā devatāyo sahassass' eva pāṭaligāme vatthūni parigaṇhanti| yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti mahesakkhānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ| yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti majjhimānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ| yasmiṃ padese nīcā devatā vatthūni parigaṇhanti nīcānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ|

27) addasā kho bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāyo sahassass' eva pāṭaligāme vatthūni parigaṇhantiyo| atha kho bhagavā rattiyā paccūsa-samayaṃ paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi: 'ko nu kho ānanda pāṭaligāme nagaraṃ māpetīti?' 'sunīdha-vassakārā bhante magadha-mahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti|'


Previous
Next