Heart Sutra

Romanized text (Readable with the Foreign1 font)

Devanagari text (MS Word Text File, readable with the xdvng font)

Chinese text いゅ

English text

Please, write your comments to Miroslav Rozehnal


(note: all the sandhi in these sentences have been dissolved. For the original sandhi see the Romanized or Devanagari text)


1. prajba-paramita-hrdaya-sutram

2. oj namah bhagavatyai arya-prajba-paramitayai

3. arya-avalokitewvarah bodhisattvah...

4. tan ca sva-bhava-wunyan pawyati sma

5. iha wariputra rupam wunyata wunyata eva rupam

6. rupat na prthak wunyata wunyataya na prthak rupam

7. yad rupam sa wunyata ya wunyata tad rupam

8. evam eva vedana-sajjba-sajskara-vijbanam

9. iha wariputra sarva-dharmah wunyata-laksanah

10. an-utpannah a-niruddhah a-malah a-vimalah an-unah a-paripurnah

11. tasmat wariputra wunyatayam na rupam...

12. na caksuh-wrotra-ghrana-jihva-kaya-manajsi

13. na rupa-wabda-gandha-rasa-sprastavya-dharmah

14. na caksur-dhatuh yavat na vijbana-dhatuh

15. na avidya na avidya-ksayah yavat na jara-maranam na jara-marana-ksayah

16. na duhkha-samudaya-nirodha-margah

17. na jbanam na praptih na a-praptih

18. tasmat wariputra a-praptitvat bodhi-sattvasya

19. prajba-paramitam awritya viharati a-citta-avaranah

20. citta-avarana-na-astitvat a-trastah viparyasa-atikrantah nistha-nirvana-praptah

21. tri-adhva-vyavasthitah sarva-buddhah prajba-paramitam awritya

22. an-uttaram samyak-sambodhim abhisajbuddhah

23. tasmat jbatavyam

24. prajba-paramita maha-mantrah maha-vidya-mantrah

25. an-uttara-mantrah a-sama-sama-mantrah sarva-duhkha-prawamanah

26. satyam a-mithyatvat

27. prajba-paramitayam uktah mantrah

28. tad-yatha gate gate para-gate para-sajgate bodhih svaha

29. iti prajba-paramita-hrdayam samaptam


Go back