法 句 經 選 讀 (40 頌)

 

 

    以下巴利文錄自DHAMMAPADA, Edited by O. von Hinüber & K.R. Norman,

1994, Pali Text Society.

 

    所附漢譯錄自《南傳法句經》了參法師 (印順法師 1952 ),

向覺雜誌社印行。

 

    另可參考《真理的語言--法句經》淨海法師 中譯, Nārada Thera 英譯,

民國七十八年,正聞出版社。

 

    部份英譯可參考 What the Buddha Taught Selected Texts, pp.125-136,

(佛陀的啟示) by W.Rahula,民國七十九年,慧炬出版社。(中英合訂本)

 

 

一、 雙 品 Yamakavagga

 

1. manopubbagamā dhammā manoseṭṭhā manomayā, 諸法意先導,意主意造作。

manasā ce paduṭṭhena bhāsatī vā karoti vā 若以染污意,或語或行業,

tato na dukkham anveti cakka va vahato pada. 是則苦隨彼,如輪隨獸足。

 

2. manopubbagamā dhammā manoseṭṭhā manomayā, 諸法意先導,意主意造作。

manasā ce pasannena bhāsatī vā karoti vā 若以清淨意,或語或行業,

tato na sukham anveti chāyā va anapāyinī. 是則樂隨彼,如影不離形。

 

3. "akkocchi ma avadhi ma ajini ma ahāsi me", 『彼罵我打我,敗我劫奪我』,

ye ta upanayhanti vera tesa na sammati. 若人懷此念,怨恨不能息。

 

4. "akkocchi ma avadhi ma ajini ma ahāsi me", 『彼罵我打我,敗我劫奪我』,

ye ta na upanayhanti vera tes' ūpasammati. 若人捨此念,怨恨自平息。

 

5. na hi verena verāni sammant' idha kudācana 於此世界中,從非怨止怨,

averena ca sammanti,esa dhammo sanantano. 唯以忍止怨;此古(聖常)法。

6. pare ca na vijānanti: "mayam ettha yamāmase", 彼人不了悟:『我等將毀滅』。

ye ca tattha vijānanti tato sammanti medhagā. 若彼等如此,則諍論自息。

 

19. bahum pi ce sahita bhāsamāno 雖多誦經集,

na takkaro hoti naro pamatto 放逸而不行,

gopo va gāvo gaaya paresa 如牧數他牛,

na bhāgavā sāmaññassa hoti. 自無沙門分。

 

20. appam pi ce sahita bhāsamāno 雖誦經典少,

dhammassa hoti anudhammacārī 能依教實行,

rāgañ ca dosañ ca pahāya moha 除滅貪瞋癡*

sammappajāno suvimuttacitto 具足正知識*,善淨解脫心,

anupādiyāno idha vā hura vā 棄捨於世欲,此界或他界,

sa bhāgavā sāmaññassa hoti. 彼得沙門分。

 

* 原譯本作「具足正知識,除滅貪瞋癡」,今依巴利本對調之。

 

二、不放逸品 Appamādavagga

 

25. uṭṭhānen' appamādena saññamena damena ca 奮勉不放逸,克己自調御,

dīpa kayirātha medhāvī ya ogho nābhikīrati. 智者自作洲,不為洪水沒。

 

三、心 品 Cittamagga

 

33. phandana capala citta dūrakkha dunnivāraya 輕動變易心,難護難制服,

uju karoti medhāvī usukāro va tejana. 智者調直之,如匠搦箭直。

 

四、華 品 Pupphavagga

 

50. na paresa vilomāni,na paresakatākata 不觀他人過,不觀作不作,

attano va avekkheyya katāni akatāni ca. 但觀自身行,作也與未作。

56. appamatto aya gandho yāya tagaracandanī 栴檀多伽羅,此等香甚微。

yo ca sīlavata gandho vāti devesu uttamo. 持戒者最上,香薰諸天間。

 

五、愚 品 Bālavagga

 

60. dīghā jāgarato rattī dīgha santassa yojana 不眠者夜長,倦者由旬長,

dīgho bālāna sasāro saddhamma avijānata. 不明達正法──愚者輪迴長。

 

61. carañ ce nādhigaccheyya seyya sadisam attano 不得勝我者為友,與我相等者亦無,

ekacariya daha kayirā n' atthi bāle sahāyatā. 寧可堅決獨行居,不與愚人作伴侶。

 

62. "puttā m' atthi dhana m' atthi" iti bālo vihaññati 『此我子我財』:愚人常為憂。

attā hi attano n' atthi kuto puttā kuto dhana. 我且無有我,何有子與財?

 

75. aññā hi lābhūpanisā aññā nibbānagāminī, 一(道)引世利,一(道)向涅槃。

evam eta abhiññāya bhikkhu Buddhassa sāvako 佛弟子比丘,當如是了知,

sakkāra nābhinandeyya vivekam anubrūhaye. 莫貪著世利,專注於遠離。

 

八、千 品 Sahassavagga

 

100. sahassam api ce vācā anatthapadasahitā 雖誦一千言,若無義理者,

ekam atthapada seyyo ya sutvā upasammati. 不如一義語,聞已得寂靜。

 

103. yo sahassa sahassena sagāme mānuse jine 彼於戰場上,雖勝百萬人;

ekañ ca jeyya-m-attāna sa ve sagāmajuttamo. 未若克己者,戰士之最上!

 

112. yo ca vassasata jīve kusīto hīnavīriyo 若人壽百歲──怠惰不精進,

ekāha jīvita seyyo viriyam ārabhato daha. 不如生一日──勵力行精進。

 

113. yo ca vassasata jīve apassa udayavyaya 若人壽百歲──不見生滅法,

ekāha jīvita seyyo passato udayavyaya. 不如生一日──得見生滅法。

九、惡 品 Pāpavagga

 

121. māppamaññetha pāpassa "na mam ta āgamissati", 莫輕於小惡!謂『我不招報』,

udabindunipātena udakumbho pi pūrati, 須知滴水落,亦可滿水瓶,

bālo pūrati pāpassa thokathokam pi ācina. 愚夫盈其惡,少許少許積。

 

122. māppamaññetha puññassa "na mam ta āgamissati", 莫輕於小善!謂『我不招報』,

udabindunipātena udakumbho pi pūrati, 須知滴水落,亦可滿水瓶,

dhīro pūrati puññassa thokathokam pi ācina. 智者完其善,少許少許積。

 

十、刀 杖 品 Daṇḍavagga

 

130. sabbe tasanti daṇḍassa sabbesa jīvita piya, 一切懼刀杖,一切皆愛生,

attāna upama katvā na haneyya na ghātaye. 以自度(他情),莫殺教他殺。

 

十一、老 品 Jarāvagga

 

152. appassutāya puriso balivaddo va jīrati, 寡聞之(愚)人,生長如牡牛,

masāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. 唯增長筋肉,而不增智慧。

 

十二、自 己 品 Attavagga

 

160. attā hi attano nātho,ko hi nātho paro siyā; 自為自依怙,他人何可依?

attanā hi sudantena nātha labhati dullabha. 自己善調御,證難得所依。

 

165. attanā va kata pāpa attanā sakilissati 惡實由己作,染污亦由己;

attanā akata pāpa attanā va visujjhati, 由己不作惡,清淨亦由己。

suddhī asuddhī paccatta nāñño añña visodhaye. 淨不淨依己,他何能淨他?

 

十三、世 品 Lokavagga

 

170. yathā bubbulaka passe yathā passe marīcika 視如水上浮漚,視如海市蜃樓,

eva loka avekkhanta maccurājā na passati. 若人觀世如是,死王不得見他。

 

十四、佛 陀 品 Buddhavagga

182. kiccho manussapailābho, 得生人道難,

kiccha maccāna jīvita, 生得壽終難,

kiccha saddhammasavana, 得聞正法難,

kiccho Buddhānam uppādo. 遇佛出世難。

 

184. khantī parama tapo titikkhā, 諸佛說涅槃最上,

nibbāna parama vadanti Buddhā, 忍辱為最高苦行。

na hi pabbajito parūpaghātī 害他實非出家者,

samao hoti para vihehayanto. 惱他不名為沙門。

 

186. na kahāpaavassena titti kāmesu vijjati, 即使雨金錢,欲心不滿足。

"appassādā dukhā kāmā" iti viññāya paṇḍito. 智者知淫欲,樂少而苦多!

 

十五、樂 品 Sukhavagga

 

197. susukha vata jīvāma verinesu averino, 我等實樂生,憎怨中無憎。

verinesu manussesu viharāma averino. 於憎怨人中,我等無憎住。

 

198. susukha vata jīvāma āturesu anāturā, 我等實樂生,疾病中無病。

āturesu manussesu viharāma anāturā. 於疾病人中,我等無病住。

 

199. susukha vata jīvāma ussukesu anussukā, 我等實樂生,貪欲中無欲。

ussukesu manussesu viharāma anussukā. 於貪欲人中,我等無欲住。

 

204. ārogyaparamā lābhā,santuṭṭhiparama dhamma, 無病最上利,知足最上財,

vissāsaparamā ñātī,nibbāna parama sukha. 信賴最上親,涅槃最上樂。

 

十六、喜 愛 品 Piyavagga

 

213. pemato jāyatī soko pemato jāyatī bhaya, 從親愛生憂,從親愛生怖;

pemato vippamuttassa n' atthi soko kuto bhaya. 離親愛無憂,何處有恐怖?

 

十七、忿 怒 品 Kodhavagga

223. akkodhena jine kodha asādhu sādhunā jine, 以不忿勝忿。以善勝不善。

jine kadariya dānena saccenālikavādina. 以施勝慳吝。以實勝虛妄。

 

十八、垢 穢 品 Malavagga

 

252. sudassa vijja aññesa attano pana duddasa, 易見他人過,自見則為難。

paresa hi so vajjāni opunāti yathā bhusa, 揚惡如颺糠,已過則覆匿,

attano pana chādeti kali va kitavā saho. 如彼狡博者,隱匿其格利。

 

十九、法 住 品 Dhammaṭṭhavagga

 

259. na tāvatā dhammadharo yāvatā bahu bhāsati, 不以多言故,彼為持法者。

yo ca appam pi sutvāna dhamma kāyena passati 彼雖聞少分,但由身見法,

sa ve dhammadharo hoti yo dhamma na-ppamajjati. 於法不放逸,是名持法者。

 

二十、道 品 Maggavagga

 

288. na santi puttā tāṇāya na pitā na pi bandhavā 父子與親戚,莫能為救護。

antakenādhipannassa n' atthi ñātīsu tāṇatā. 彼為死所制,非親族能救。

 

289. etam atthavasa ñatvā paṇḍito sīlasavuto 了知此義已,智者持戒律,

nibbānagamana magga khippam eva visodhaye. 通達涅槃路--迅速令清淨。

v