Mahā-parinibbāṇa-sutta (2)


6) atha kho bhagavā acira-pakkante vassakāre brāhmaṇe magadha-mahāmatte āyasmantaṃ ānandaṃ āmantesi: 'gaccha tvaṃ ānanda yāvatikā bhikkhū rājagahaṃ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṃ sannipātehīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi| ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etad avoca: 'sannipatito bhante bhikkhu-saṃgho yassa dāni bhante bhagavā kālaṃ maññasīti|' atha kho bhagavā uṭṭhāy' āsanā yena upaṭṭhāna-sālā ten' upasaṃkami upasaṃkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi: 'satta vo bhikkhave aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca: 'yāvakīvañ ca bhikkhave bhikkhū abhiṇhaṃ sannipātā sannipāta-bahulā bhavissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅgha-karaṇīyāni karissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū appaññattaṃ na paññāpessanti paññattaṃ na samucchindissanti yathā-paññattesu sikkhā-padesu samādāya vattissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cira-pabbajitā saṅgha-pitaro saṅgha-parināyakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṃ maññissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū āraññakesu senāsanesu sāpekhā bhavissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū paccattaṃ yeva satiṃ upaṭṭhāpessanti kin ti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyun ti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|'

7) 'apare pi kho bhikkhave satta aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca: 'yāvakīvañ ca bhikkhave bhikkhū na kammārāmā bhavissanti na kamma-ratā na kammārāmataṃ anuyuttā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassa-ratā na bhassārāmataṃ anuyuttā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na niddārāmā bhavissanti na niddā-ratā na niddārāmataṃ anuyuttā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikā-ratā na saṅgaṇikārāmataṃ anuyuttā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na pāpa-mittā bhavissanti na pāpa-sahāyā na pāpa-sampavaṅkā vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṃ āpajjissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|

8) 'apare pi kho bhikkhave satta aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca: 'yāvakīvañ ca bhikkhave bhikkhū saddhā bhavissanti hirimanā bhavissanti ottāpī bhavissanti bahussutā bhavissanti āraddha-viriyā bhavissanti upaṭṭhita-satī bhavissanti paññāvanto bhavissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|'

9) 'apare pi kho bhikkhave satta aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca: 'yāvakīvañ ca bhikkhave bhikkhū sati-sambojjhaṅgaṃ bhāvessanti dhammavicaya-sambojjhaṅgaṃ bhāvessanti viriya-sambojjhaṅgaṃ bhāvessanti pīti-sambojjhaṅgaṃ bhāvessanti passadhi-sambojjhaṅgaṃ bhāvessanti samādhi-sambojjhaṅgaṃ bhāvessanti upekhā-sambojjhaṅgaṃ bhāvessanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni| yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|'

10) 'apare pi kho bhikkhave satta aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca: 'yāvakīvañ ca bhikkhave bhikkhū anicca-saññaṃ bhāvessanti anatta-saññaṃ bhāvessanti asubha-saññaṃ bhāvessanti ādīnava-saññaṃ bhāvessanti pahāna-saññaṃ bhāvessanti virāga-saññaṃ bhāvessanti nirodha-saññaṃ bhāvessanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|' yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni|'


Previous
Next