Mahā-parinibbāṇa-sutta (5)


28) 'seyyathā pi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evam eva kho ānanda sunīdha-vassakārā magadha-mahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya| idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo sahassass' eva pāṭaligāme vatthūni parigaṇhantiyo| yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti mahesakkhānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ| yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti majjhimānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ| yasmiṃ padese nīcā devatā vatthūni parigaṇhanti nīcānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ| yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agga-nagaraṃ bhavissati pāṭaliputtaṃ puṭa-bhedanaṃ| pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedā vā' ti|

29) atha kho sunīdha-vassakārā magadha-mahāmattā yena bhagavā ten' upasaṃkamiṃsu upasaṃkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu| ekamantaṃ ṭhitā kho sunīdha-vassakārā magadha-mahāmattā bhagavantaṃ etad avocuṃ: 'adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti|' adhivāsesi bhagavā tuṇhī-bhāvena|

30) atha kho sunīdha-vassakārā magadha-mahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten' upasaṃkamiṃsu upasaṃkamitvā sake āvasathe paṇītaṃ khādaniyaṃ bhojaniyaṃ patiyādāpetvā bhagavato kālaṃ ārocāpesuṃ: 'kālo bho gotama niṭṭhitaṃ bhattan' ti| atha kho bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena sunīdha-vassakārānaṃ magadha-mahāmattānaṃ āvasatho ten' upasaṃkami upasaṃkamitvā paññatte āsane nisīdi| atha kho sunīdha-vassakārā magadha-mahāmattā buddha-pamukhaṃ bhikkhu-saṃhgaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesuṃ sampavāresuṃ| atha kho sunīdha-vassakārā magadha-mahāmattā bhagavantaṃ bhuttāviṃ oṇīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu|

31) ekamantaṃ nisinne kho sunīdha-vassakāre magadha-mahāmatte bhagavā imāhi gāthāhi anumodi: yasmiṃ padese kappeti vāsaṃ paṇḍita-jātiko sīlavant' ettha bhojetvā saññate brahmacārayo, yā tattha devatā assu tāsaṃ dakkhiṇaṃ ādise, tā pūjitā pūjayanti mānitā mānayanti naṃ| tato naṃ anukampanti mātā puttaṃ va orasaṃ devatānukampito poso sadā bhadrāni passatīti| atha kho bhagavā sunīdha-vassakāre magadha-mahāmatte imāhi gāthāhi anumoditvā uṭṭhāy' āsanā pakkāmi|

32) tena kho pana samayena sunīdha-vassakārā magadha-mahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: 'yen' ajja samaṇo gotamo dvārena nikkhamissati taṃ gotama-dvāraṃ nāma bhavissati yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotama-titthaṃ bhavissatīti|' atha kho bhagavā yena dvārena nikkhami taṃ gotama-dvāraṃ nāma ahosi|

33) atha kho bhagavā yena gaṅgā nadī ten' upasaṃkami| tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā| app ekacce manussā nāvaṃ pariyesanti app ekacce uḷumpaṃ pariyesanti app ekacce kullaṃ bandhanti aparāparaṃ gantu-kāmā| atha kho bhagavā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam evaṃ gaṅgāya nadiyā orima-tīre antarahito pārima-tīre paccuṭṭhāsi saddhiṃ bhikkhu-saṃghena|

34) addasā kho bhagavā te manusse app ekacce nāvaṃ pariyesante app ekacce uḷumpaṃ pariyesante app ekacce kullaṃ bandhante aparāparaṃ gantu-kāme| atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 'ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni, kullaṃ hi jano pabandhati tiṇṇā medhāvino janā' ti|

paṭhamaka-bhāṇavāraṃ


Previous
Next