Mahā-parinibbāṇa-sutta (6)


II|

1) atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena koṭigāmo ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena koṭigāmo tad avasari| tatra sudaṃ bhagavā koṭigāme viharati|

2) tatra kho bhagavā bhikkhū āmantesi: 'catunnaṃ bhikkhave ariya-saccānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| katamesaṃ catunnaṃ? dukkhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| dukkha-samudayassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| dukkha-nirodhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| dukkha-nirodha-gāminiyā paṭipadāya bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| tayidaṃ bhikkhave dukkhaṃ ariya-saccaṃ anubuddhaṃ paṭividdhaṃ dukkha-samudayaṃ ariya-saccaṃ anubuddhaṃ paṭividdhaṃ dukkha-nirodhaṃ ariya-saccaṃ anubuddhaṃ paṭividdhaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ anubuddhaṃ paṭividdhaṃ ucchinnā bhava-taṇhā khīṇā bhava-netti n'atthi dāni punabbhavo' ti|

3) idam avoca bhagavā| idaṃ vatvā sugato athāparaṃ etad avoca satthā:
'catunnaṃ ariya-saccānaṃ yathābhūtaṃ adassanā saṃsitaṃ dīghaṃ addhānaṃ tāsu tās' eva jātisu| tāni etāni diṭṭhāni bhava-netti samūhatā ucchinnaṃ mūlaṃ dukkhassa n'atthi dāni punabbhavo' ti|

4) tatra pi sudaṃ bhagavā koṭigāme viharanto etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|

5) atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena nādikā ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena nādikā tad avasari| tatra sudaṃ bhagavā nādike viharati giñjakāvasathe|

6) atha kho āyasmā ānando yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etad avoca: 'sāḷho nāma bhante bhikkhu nādike kālakato tassa kā gati ko abhisamparāyo? nandā nāma bhante bhikkhunī nādike kālakatā tassā kā gati ko abhisamparāyo? sudatto nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? sujātā nāma bhante upāsikā nādike kālakatā tassā kā gati ko abhisamparāyo? kakudho nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? kāliṅgo nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? nikaṭo nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? kaṭissabho nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? tuṭṭho nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? santuṭṭho nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? bhaddo nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo? subhaddo nāma bhante upāsako nādike kālakato tassa kā gati ko abhisamparāyo' ti?

7) 'sāḷho ānanda bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe 'va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi| nandā ānanda bhikkhunī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha-parinibbāyinī anāvatti-dhammā tasmā lokā| sudatto ānanda upāsako tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa- mohānaṃ tanuttā sakadāgāmī sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissati| sujātā ānanda upāsikā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā| kakudho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| kāliṅgo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| nikaṭo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| kaṭissabho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| tuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| santuṭṭho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| bhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| subhaddo ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā| paro-paññāsa ānanda nādike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha-parinibbāyino anāvatti-dhammā tasmā lokā| sādhikā navuti ānanda nādike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissanti| sātirekāni ānanda pañca-satāni nādike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā|

8) anacchariyaṃ kho pan' etaṃ ānanda yaṃ manussa-bhūto kālaṃ kareyya tasmiṃ tasmiṃ ce kālakate tathāgataṃ upasaṃkamitvā etam atthaṃ pucchissatha vihesā v' esā ānanda tathāgatassa| tasmāt ih' ānanda dhammādāsaṃ nāma dhamma-pariyāyaṃ desessāmi yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya: "khīṇa-nirayo 'mhi khīṇa-tiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggati- vinipāto sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti|


Previous
Next