Mahā-parinibbāṇa-sutta (7)


9) katamo ca so ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya "khīṇa-nirayo 'mhi khīṇa-tiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggati- vinipāto sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti? idh' ānanda ariya-sāvako buddhe aveccappasādena samannāgato hoti: "iti pi so bhagavā arahaṃ sammā-sambuddho vijjā- caraṇa-saṃpanno sugato loka-vidū anuttaro purisa-damma-sārathī satthā deva-manussānaṃ buddho bhagavā" ti| dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti|" saṃghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvaka-saṃgho uju-paṭipanno bhagavato sāvaka-saṃgho ñāya-paṭipanno bhagavato sāvaka-sagho sāmīci-paṭipanno bhagavato sāvaka-saṃgho yadidaṃ cattāri purisa-yugāni aṭṭha-purisa-puggalā esa bhagavato sāvaka-saṃgho āhuneyyo pāhuneyyo dakhiṇeyyo añjali-karaṇīyo anuttaraṃ puññakkhettaṃ lokassāti|" ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi-saṃvattanikehi| ayaṃ kho so ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya "khīṇa-nirayo 'mhi khīṇa-tiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggati- vinipāto sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti|'

10) tatra sudaṃ bhagavā nādike viharanto giñjakāvasathe etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|

11) atha kho bhagavā nādike yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena vesāli ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena vesāli tad avasari| tatra sudaṃ bhagavā vesāliyaṃ viharati ambapāli-vane|

12) tatra kho bhagavā bhikkhū āmantesi: 'sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī| kathañ ca bhikkhave bhikkhu sato hoti? idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā- domanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā- domanassaṃ evaṃ kho bhikkhave bhikkhu sato hoti|

13) kathañ ca bhikkhave bhikkhu sampajāno hoti? idha bhikkhave bhikkhu abhikkante paṭikkante sampajāna-kārī hoti ālokite vilokite sampajāna-kārī hoti sammiñjite pasārite sampajāna-kārī hoti saṃghāṭi- patta-cīvara-dhāraṇe sampajāna-kārī hoti asite pīte khāyite sāyite sampajāna-kārī hoti uccāra-passāva-kamme sampajāna-kārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti| evaṃ kho bhikkhave bhikkhu sampajāno hoti| sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī' ti|

14) assosi kho ambapālī gaṇikā: 'bhagavā kira vesāliyaṃ anuppatto vesāliyaṃ viharati mayhaṃ amba-vane' ti| atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi vesāliyā niyyāsi yena sako ārāmo tena pāyāsi| yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi| atha kho ambapāli-gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etad avoca: 'adhivasetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti|' adhivāsesi bhagavā tuṇhī-bhāvena| atha kho ambapāli-gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhinaṃ katvā pakkāmi|

15) assosuṃ kho vesālikā licchavī 'bhagavā kira vesāliṃ anuppatto vesāliyaṃ viharati ambapāli-vane' ti| atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi vesāliyā niyyiṃsu| tatr' ekacce licchavī nīlā honti nīla-vaṇṇā nīla-vathhā nīlālaṅkārā ekacce licchavī pītā honti pīta-vaṇṇā pīta-vatthā pītālaṅkārā ekacce licchavī lohitakā honti lohita-vaṇṇā lohita-vatthā lohitālaṅkārā ekacce licchavī odātā honti odāta-vaṇṇā odāta-vatthā odātālaṅkārā|

16) atha kho ambapāli-gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesi| atha kho licchavī ambapāliṃ gaṇikaṃ etad avocuṃ: 'kiṃ je ambapāli daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesīti?' 'tathā hi pana me ayyaputtā bhagavā nimantito svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti|' 'dehi je ambapāli etaṃ bhattaṃ sata-sahassenāti|' 'sace pi me ayyaputtā vesāliṃ sāhāraṃ dassatha evaṃ-mahantaṃ bhattaṃ na dassāmīti|' atha kho te licchavī aṅgulī poṭhesuṃ: 'jit' amhā vata bho ambakāya vañcit' amhā vata bho ambakāyāti|' atha kho te licchavī yena ambapāli-vanaṃ tena pāyiṃsu|

17) addasā kho bhagavā te licchavī dūrato va āgacchante disvā bhikkhū āmantesi: 'yesaṃ bhikkhave bhikkhūnaṃ devā tāvatiṃsā adiṭṭhā oloketha bhikkhave licchavi-parisaṃ avaloketha bhikkhave licchavi-parisaṃ upasaṃharatha bhikkhave licchavi-parisaṃ tāvatiṃsa-parisan' ti|


Previous
Next