Mahā-parinibbāṇa-sutta (9)


III|

1) atha kho bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi| vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍāpāta-paṭikkanto āyasmantaṃ ānandaṃ āmantesi: 'gaṇhāhi ānanda nisīdanaṃ| yena cāpālaṃ cetiyaṃ ten' upasaṃkamissāmi divā-vihārāyāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi|

2) atha kho bhagavā yena cāpālaṃ cetiyaṃ ten' upasaṃkami upasaṃkamitvā paññatte āsane nisīdi| āyasmā pi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etad avoca: 'ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambakaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ|

3) yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti|

4) evaṃ pi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti yathā taṃ mārena pariyuṭṭhita-citto|

5) dutiyam pi kho bhagavā āyasmantaṃ ānandaṃ bhagavā etad avoca: 'ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambakaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti| evaṃ pi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti yathā taṃ mārena pariyuṭṭhita-citto| tatiyam pi kho bhagavā āyasmantaṃ ānandaṃ bhagavā etad avoca: 'ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambakaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti| evaṃ pi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti yathā taṃ mārena pariyuṭṭhita-citto|

6) atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'gaccha tvaṃ ānanda yassa dāni kālaṃ maññasīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkha-mūle nisīdi|

7) atha kho māro pāpimā acira-pakkante āyasmante ānande yena bhagavā ten' upasaṃkami upasaṃkamitvā ekamantaṃ aṭṭhāsi| ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etad avoca: 'parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato| bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma- paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|"

8) 'etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|


Previous
Next