bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato| bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahma-cariyaṃ na iddhañ c'eva bhavissati phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitan" ti| etarahi kho pana bhante bhagavato brahma-cariyaṃ iddhañ c'eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato' ti|
9) evaṃ vutte bhagavā māraṃ pāpimantaṃ etad avoca: 'appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti|'
10) atha kho bhagavā cāpāle cetiye sato sampajāno āyu-saṃkhāraṃ ossaji| ossaṭṭhe ca bhagavato āyu-saṃkhāre mahā-bhūmicālo ahosi bhiṃsanako lomahaṃsano deva-dundubhiyo ca phaliṃsu| atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imam udānaṃ udānesi: 'tulam atulañ ca sambhavaṃ bhava-saṃkhāram avassajī munī ajjhattarato samāhito abhida kavacam iv' atta-sambhavan' ti|
11) atha kho āyasmā ānandassa etad ahosi: 'acchariyaṃ vata bho abbhutaṃ vata bho mahā vatāyaṃbhūmi-cālo sumahā vatāyaṃ bhūmi-cālo bhiṃsanako salomahaṃso deva-dundubhiyo ca phaliṃsu| ko nu kho hetu ko paccayo mahato bhūmi-cālassa pātubhāvāyāti?'
12) atha kho āyasmā ānando yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etad avoca: 'acchariyaṃ vata bho abbhutaṃ vata bho mahā vatāyaṃbhūmi-cālo sumahā vatāyaṃ bhūmi-cālo bhiṃsanako salomahaṃso deva-dundubhiyo ca phaliṃsu| ko nu kho hetu ko paccayo mahato bhūmi-cālassa pātubhāvāyāti?'
13) 'aṭṭha kho ime ānanda hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāya| katame aṭṭha? ayaṃ ānanda mahā-paṭhavī udake patiṭṭhitā udakaṃ vāte patiṭṭhitaṃ vāto ākāsaṭṭho hoti| so kho ānanda samayo yaṃ mahā-vātā vāyanti mahā-vātā vāyantā udakaṃ kampenti udakaṃ kampitaṃ paṭhaviṃ kampeti| ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya|
14) puna ca paraṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto devatā vā mahiddhikā mahānubhāvā yassa parittā paṭhavi- saññā bhāvitā hoti appamāṇā āpo-saññā so imaṃ paṭhaviṃ kampeti saṃkampeti saṃpakampeti sampavedheti| ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmi-cālassa pātubhāvāya|
15) puna ca paraṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkamati tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmi-cālassa pātubhāvāya|
16) puna ca paraṃ ānanda yadā bodhisatto sato sampajāno mātu-kucchismā nikkhamati tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ catuttho hetu catuttho paccayo mahato bhūmi-cālassa pātubhāvāya|
17) puna ca paraṃ ānanda yadā tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmi-cālassa pātubhāvāya|
18) puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhamma-cakkaṃ pavatteti tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmi-cālassa pātubhāvāya|
19) puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyu-saṃkhāraṃ ossajjati tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ sattamo hetu sattamo paccayo mahato bhūmi-cālassa pātubhāvāya|
20) puna ca paraṃ ānanda yadā tathāgato anupādisesāya nibbāna-dhātuyā parinibbāyati tadā 'yaṃ paṭhavī kampati saṃkampati saṃpakampati sampavedhati| ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya| ime kho ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāyāti|
21) aṭṭha kho imā ānanda parisā| katamā aṭṭha? khattiya-parisā brāhmaṇa-parisā gahapati-parisā samaṇa-parisā cātummahārājika-parisā tāvatiṃsa-parisā māra-parisā brahma-parisā|
Previous |