Mahā-parinibbāṇa-sutta (11)


22) abhijānāmi kho panāhaṃ ānanda aneka-sataṃ khattiya-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?

23) abhijānāmi kho panāhaṃ ānanda aneka-sataṃ brāhmaṇa-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ gahapati-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ samaṇa-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ cātummahārājika-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ tāvatiṃsa-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ māra-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti?abhijānāmi kho panāhaṃ ānanda aneka-sataṃ brahma-parisaṃ upasaṃkamitvā tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā| tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi| bhāsamānañ ca maṃ na jānanti: "ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi antarahitañ ca maṃ na jānanti: "ko nu kho ayaṃ antarahito devo vā manusso vā" ti? imā kho ānanda aṭṭha parisā|

24) aṭṭha kho imāni ānanda abhibhāyatanāni| katamāni aṭṭha?

25) ajjhattaṃ rūpa-saññī eko bahiddhā-rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ paṭhamaṃ abhibhāyatanaṃ|

26) ajjhattaṃ rūpa-saññī eko bahiddhā-rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ|

27) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ|

28) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ catutthaṃ abhibhāyatanaṃ|

29) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni - seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ - seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ - evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ|

30) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni - seyyathā pi nāma kaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ - seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ - evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ|


Previous
Next