Mahā-parinibbāṇa-sutta (12)


31) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni - seyyathā pi nāma bandhujīvaka-pupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ - seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ - evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ sattamaṃ abhibhāyatanaṃ|

32) ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni - seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā - seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ - evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni: "tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ| imāni kho ānanda aṭṭha abhibhāyatanāni|

33) aṭṭha kho ime ānanda vimokhā| katame aṭṭha? rūpī rūpāni passati ayaṃ paṭhamo vimokho| ajjhattaṃ arūpa-saññī bahiddhā-rūpāni passati ayaṃ dutiyo vimokho| "subhan" t'eva adhimutto hoti ayaṃ tatiyo vimokho| sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā nānatta- saññānaṃ amanasikārā: "ananto ākāso" ti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ catuttho vimokho| sabbaso ākāsānañcāyatanaṃ samatikkamma: "anantaṃ viññāṇan" ti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamo vimokho| sabbaso viññāṇañcāyatanaṃ samatikkamma: "ṅ'atthi kiñcīti" ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho vimokho| sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati ayaṃ sattamo vimokho| sabbaso nevasaññā-nāsaññāyatanaṃ samatikkamma saññā-vedayita-nirodhaṃ upasampajja viharati ayaṃ aṭṭhamo vimokho| ime kho ānanda aṭṭha vimokhā|

34) ekaṃ idāhaṃ ānanda samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapāla-nigrodhe paṭhamābhisambuddho| atha kho ānanda māro pāpimā yenāhaṃ ten' upasaṃkami upasaṃkamitvā ekamantaṃ aṭṭhāsi| ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etad avoca: "parinibbātu bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato" ti|

35) evaṃ vutte ahaṃ ānanda māraṃ pāpimaṃ etad avocaṃ: "ṅa tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma- paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti| na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti| na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti| na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti| na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahma-cariyaṃ na iddhañ c'eva bhavissati phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitan" ti|

36) idāni c'eva kho ānanda ajja cāpāle cetiye māro pāpimā yenāhaṃ ten' upasaṃkami upasaṃkamitvā ekamantaṃ aṭṭhāsi| ekamantaṃ ṭhito kho ānanda māro pāpimā maṃ etad avoca: "parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato| bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma- paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|


Previous
Next