bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato| bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti|" etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato|bhāsitā kho pan' esā bhante bhagavatā vācā: "na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahma-cariyaṃ na iddhañ c'eva bhavissati phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitan" ti| etarahi kho pana bhante bhagavato brahma-cariyaṃ iddhañ c'eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ| parinibbātu dāni bhante bhagavā parinibbātu sugato parinibbāna-kālo dāni bhante bhagavato' ti|
37) evaṃ vutte ahaṃ ānanda māraṃ pāpimantaṃ etad avocaṃ: "appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti|" idān' eva kho ānanda ajja cāpāle cetiye tathāgatena satena sampajānena āyu-saṅkhāro ossaṭṭho' ti|
38) evaṃ vutte āyasmā ānando bhagavantaṃ etad avoca: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti| 'alaṃ dāni ānanda mā tathāgataṃ yāci akālo dāni ānanda tathāgataṃ yācanāyāti'|
39) dutiyaṃ pi kho āyasmā ānando bhagavantaṃ etad avoca: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti| 'alaṃ dāni ānanda mā tathāgataṃ yāci akālo dāni ānanda tathāgataṃ yācanāyāti'| tatiyaṃ pi kho āyasmā ānando bhagavantaṃ etad avoca: 'tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti| 'saddahasi tvaṃ ānanda tathāgatassa bodhin' ti? 'evaṃ bhante|' 'atha kiñ carahi tvaṃ ānanda tathāgataṃ yāva-titiyakaṃ abhinippīḷesīti'?
40) 'sammukhā me taṃ bhante bhagavato sutaṃ sammukhā paṭiggahītaṃ: "yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti|' 'saddahasi tvaṃ ānandāti?' 'evaṃ bhante|' 'tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
41) ekaṃ idāhaṃ ānanda samayaṃ rājagahe viharāmi gijjha-kūṭe pabbate| tatrāpi kho tāhaṃ ānanda āmantesiṃ: "ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gijjha-kūṭo pabbato| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti| evaṃ pi kho tvaṃ ānanda tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
42) ekam idāhaṃ ānanda samayaṃ tatth' eva rājagahe viharāmi nigrodhārāme, cora-papāte, vebhāra-passe sattapaṇṇiguhāyaṃ, isigili- passe kāḷa-silāyaṃ, sīta-vane sappasoṇḍika-pabbhāre, tapodārāme, veḷuvane kalandaka-nivāpe, jīvakambavane, maddakucchismiṃ migadāye|
43) tatrāpi kho tāhaṃ ānanda āmantesiṃ: "ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gotama-nigrodho, ramaṇīyo cora-papāto, ramaṇīyā vebhāra-passe sattapaṇṇi-guhā, ramaṇīyā isigili-passe kāḷa-silā, ramaṇīyo sīta-vane sappasoṇḍika-pabbhāro, ramaṇīyo tapodārāmo, ramaṇīyo veluvane kalandaka-nivāpo, ramaṇīyo jīvakambavanaṃ ramaṇīyo maddakucchismiṃ migadāyo|
Previous |