44) yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti| evaṃ pi kho tvaṃ ānanda tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
45) ekaṃ idāhaṃ ānanda samayaṃ idh'eva vesāliyaṃ viharāmi udene cetiye| tatrāpi kho tāhaṃ ānanda āmantesiṃ: "ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti| evaṃ pi kho tvaṃ ānanda tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
46) ekam idāhaṃ ānanda samayaṃ idh'eva vesāliyaṃ viharāmi gotamake cetiye, sattamba-cetiye, bahuputte cetiye, sārandade cetiye| tatrāpi kho tāhaṃ ānanda āmantesiṃ: "ramaṇīyā ānanda vesālī ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattamba-cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti| evaṃ pi kho tvaṃ ānanda tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
47) idān'eva kho tāhaṃ ānanda ajja cāpāle cetiye āmantesiṃ: "ramaṇīyā ānanda vesālī ramaṇīyaṃ cāpālaṃ cetiyaṃ| yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā| tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti| evaṃ pi kho tvaṃ ānanda tathāgatena evaṃ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti| sāce tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya| tasmāt ih' ānanda tuyh' ev' etaṃ dukkataṃ tuyh' ev' etaṃ aparaddhaṃ|
48) na nu evaṃ ānanda mayā paṭigacc' eva akkhātaṃ sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo? taṃ kut' ettha ānanda labbhā? yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ taṃ vata mā palujjīti n'etaṃ ṭhānaṃ vijjati| yaṃ kho pan' etaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ ossaṭṭho āyu-saṅkhāro| ekaṃsena vācā tathāgatena bhāsitā: "ṅa ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti|" taṃ vacanaṃ tathāgato jīvita-hetu puna paccāvamissatīti n'etaṃ ṭhānaṃ vijjati| āyām' ānanda yena mahā-vanaṃ kūṭāgāra-sālā ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi|
49) atha kho bhagavā āyasmatā ānandena saddhiṃ yena mahā-vanaṃ kūṭāgāra-sālā ten' upasaṃkami| upasaṃkamitvā āyasmantaṃ ānandaṃ āmantesi: 'gaccha tvaṃ ānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṃ sannipātehīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi| ekamantaṃ ṭhito kho āyasmā ānando bhagavantaṃ etad avoca: 'sannipatito bhante bhikkhu-saṃgho| yassa dāni bhante bhagavā kālaṃ maññatīti|'
50) atha kho bhagavā yena upaṭṭhāna-sālā ten' upasaṃkami upasaṃkamitvā paññatte āsane nisīdi| nisajja kho bhagavā bhikkhū āmantesi: 'tasmāt iha bhikkhave ye vo mayā dhammā abhiññāya desitā te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ| katame ca te bhikkhave dhammā mayā abhiññāya desitā ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ? seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañc' indriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo| ime kho bhikkhave dhammā mayā abhiññāya desitā ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti|
51) atha kho bhagavā bhikkhū āmantesi: 'handa dāni bhikkhave āmantayāmi vo vaya-dhammā saṅkhārā appamādena sampādetha na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti|' idam avoca bhagavā idaṃ vatvā sugato athāparaṃ etad avoca satthā:'paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ, pahāya vo gamissāmi kataṃ me saraṇaṃ attano, appamattā satīmanto susīlā hotha bhikkhavo susamāhita-saṃkappā sacittaṃ anurakkhatha| yo imasmiṃ dhamma-vinaye appamatto vihessati pahāya jāti-saṃsāraṃ dukkhass' antaṃ karissatīti|'
tatiyaka-bhāṇavāraṃ niṭṭhitaṃ|
Previous |