1) atha kho bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya vesāliṃ piṇḍāya pāvisi vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto nāgāpalokitaṃ vesāliṃ apaloketvā āyasmantaṃ ānandaṃ āmantesi: 'idaṃ pacchimakaṃ ānanda tathāgatassa vesāli-dassanaṃ bhavissati āyām' ānanda yena bhaṇḍagāmo ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena bhaṇḍagāmo tad avasari| tatra sudaṃ bhagavā bhaṇḍagāme viharati|
2) tatra kho bhagavā bhikkhū āmantesi: 'catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| katamesaṃ catunnaṃ? ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c'eva tumhākañ ca| tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhava-taṇhā khīṇā bhava-netti n'atthi dāni punabbhavo' ti|
3) idam avoca bhagavā| idaṃ vatvā sugato athāparaṃ etad avoca satthā: 'sīlaṃ samādhi paññā ca vimutti ca anuttarā, anubuddhā ime dhammā gotamena yasassinā| iti buddho abhiññāya dhammam akkhāsi bhikkhunaṃ, dukkhass' anta-karo satthā cakkhumā parinibbuto' ti|
4) tatra pi sudaṃ bhagavā bhaṇḍagāme viharanto etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|
5) atha kho bhagavā bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena hatthigāmo ten upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena hatthigāmo tad avasari| tatra pi sudaṃ bhagavā hatthigāme viharanto etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti| atha kho bhagavā hatthigāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena ambagāmo ten upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena ambagāmo tad avasari| tatra pi sudaṃ bhagavā ambagāme viharanto etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti| atha kho bhagavā ambagāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena jambugāmo ten upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena jambugāmo tad avasari| tatra pi sudaṃ bhagavā jambugāme viharanto etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|
6) atha kho bhagavā jambugāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena bhoganagaraṃ ten upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena bhoganagaraṃ tad avasari|
7) tatra sudaṃ bhagavā bhoganagare viharati ānande cetiye| tatra kho bhagavā bhikkhū āmantesi: 'cattāro 'me bhikkhave mahā-padese desessāmi taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti|' 'evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ| bhagavā etad avoca:
8) 'idha bhikkhave bhikkhu evaṃ vadeyya: "sammukhā me taṃ āvuso bhagavato sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan" ti tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ na paṭikkositabbaṃ| anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā idaṃ na c'eva tassa bhagavato vacanaṃ imassa ca bhikkhuno duggahītan" ti iti h'etaṃ bhikkhave chaḍḍeyyātha| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā imaṃ tassa bhagavato vacanaṃ imassa ca bhikkhuno suggahītan" ti| idaṃ bhikkhave paṭhamaṃ mahā-padesaṃ dhāreyyātha|
9) 'idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse saṃgho viharati satthero sapāmokkho| tassa me saṃghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan" ti tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ na paṭikkositabbaṃ| anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā idaṃ na c'eva tassa bhagavato vacanaṃ imassa ca bhikkhuno duggahītan" ti iti h'etaṃ bhikkhave chaḍḍeyyātha| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā imaṃ tassa bhagavato vacanaṃ imassa ca bhikkhuno suggahītan" ti| idaṃ bhikkhave dutiyaṃ mahā-padesaṃ dhāreyyātha|
Previous |