Mahā-parinibbāṇa-sutta (16)


10) 'idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā| tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan" ti tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ na paṭikkositabbaṃ| anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā idaṃ na c'eva tassa bhagavato vacanaṃ imassa ca bhikkhuno duggahītan" ti iti h'etaṃ bhikkhave chaḍḍeyyātha| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā imaṃ tassa bhagavato vacanaṃ imassa ca bhikkhuno suggahītan" ti| idaṃ bhikkhave tatiyaṃ mahā-padesaṃ dhāreyyātha|

11) 'idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhamma-dharo vinaya- dharo mātikā-dharo| tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan" ti tassa bhikkhave bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ na paṭikkositabbaṃ| anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na vinaye sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā idaṃ na c'eva tassa bhagavato vacanaṃ imassa ca bhikkhuno duggahītan" ti iti h'etaṃ bhikkhave chaḍḍeyyātha| tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti niṭṭhaṃ ettha gantabbaṃ: "addhā imaṃ tassa bhagavato vacanaṃ imassa ca bhikkhuno suggahītan" ti| idaṃ bhikkhave catutthaṃ mahā-padesaṃ dhāreyyātha| ime kho bhikkhave cattāro mahā-padese dhāreyyāthāti|'

12) tatra pi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etad eva bahulaṃ bhikhūnaṃ dhammiṃ kathaṃ karoti: iti sīlaṃ iti samādhi iti paññā sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti|

13) atha kho bhagavā bhoganagare yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena pāvā ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena pāvā tad avasari| tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāra-puttassa ambavane|

14) assosi kho cundo kammāra-putto: 'bhagavā kira pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane' ti| atha kho cundo kammāra-putto yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinnaṃ kho cundaṃ kammāra-puttaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi|

15) atha kho cundo kammāra-putto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etad avoca: 'adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti|' adhivāsesi bhagavā tuṇhī-bhāvena|

16) atha kho cundo kammāra-putto bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi|

17) atha kho cundo kammāra-putto tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā pahūtañ ca sūkara-maddavaṃ bhagavato kālaṃ ārocāpesi: 'kālo bhante niṭṭhitaṃ bhattan' ti|

18) atha kho bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena cundassa kammāra-puttassa nivesanaṃ ten' upasaṃkami upasaṃkamitvā paññatte āsane nisīdi nisajja kho bhagavā cundaṃ kammāra-puttaṃ āmantesi: 'yan te cunda sūkara-maddavaṃ paṭiyattaṃ tena maṃ parivisa yaṃ pan' aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ tena bhikkhu-saṃghaṃ parivisāti|' 'evaṃ bhante' ti kho cundo kammāra-putto bhagavato paṭissutvā yaṃ ahosi sūkara-maddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi yaṃ pan' aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ tena bhikkhu-saṃghaṃ parivisi|

19) atha kho bhagavā cundaṃ kammāra-puttaṃ āmantesi: 'yan te cunda sūkara-maddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi nāhan taṃ cunda passāmi sadevake loke samārake sabrahmake sassamaṇa- brāhmaṇiyā pajāya sadeva-manussāya yassa taṃ paribhuttaṃ sammā- pariṇāmaṃ gaccheyya aññatra tathāgatassāti|' 'evaṃ bhante' ti kho cundo kammāra-putto bhagavato paṭissutvā yaṃ ahosi sūkara-maddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho cundaṃ kammāra-puttaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy' āsanā pakkāmi|

20) atha kho bhagavato cundassa kammāra-puttassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohita-pakkhandikā pabāḷhā vedanā vattanti māraṇantikā| tā sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno| atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena kusinārā ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikaṃ| bhuttassa ca sūkara-maddavena vyādhippabāḷhā udapādi satthuno| viriccamāno bhagavā avoca: 'gacchām' ahaṃ kusināraṃ nagaran' ti|

21) atha kho bhagavā maggā okkamma yen' aññataraṃ rukkha-mūlaṃ ten' upasaṃkami upasaṃkamitvā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda catugguṇaṃ saṃghāṭiṃ paññāpehi kilanto 'smi ānanda nisīdissāmīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi|

22) nisīdi bhagavā paññatte āsane nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsito 'smi ānanda pivissāmīti|' evaṃ vutte āyasmā ānando bhagavantaṃ etad avoca: 'idāni bhante pañcamattāni sakaṭa-satāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati| ayaṃ bhante kakutthā nadī avidūre acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā| ettha bhagavā pānīyañ ca pivissati gattāni ca sītaṃ karissatīti|'


Previous
Next