Mahā-parinibbāṇa-sutta (17)


23) dutiyaṃ pi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsito 'smi ānanda pivissāmīti|' dutiyaṃ pi kho āyasmā ānando bhagavantaṃ etad avoca: 'idāni bhante pañcamattāni sakaṭa-satāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati| ayaṃ bhante kakutthā nadī avidūre acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā| ettha bhagavā pānīyañ ca pivissati gattāni ca sītaṃ karissatīti|'

24) tatiyaṃ pi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsito 'smi ānanda pivissāmīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā ten' upasaṃkami| atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṃkamante acchā vippasannā anāvilā sandittha|

25) atha kho āyasmato ānandassa etad ahosi: 'acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā| ayaṃ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṃkamante acchā vippasannā anāvilā sandatīti|' pattena pānīyaṃ ādāya yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ etad avoca: 'acchariyaṃ bhante abbhutaṃ bhante tathāgatassa mahiddhikatā mahānubhāvatā| idāni sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṃkamante acchā vippasannā anāvilā sandittha| pivatu bhagavā pānīyaṃ pivatu sugato pānīyan' ti| atha kho bhagavā pānīyaṃ apāyi|

26) tena kho pana samayena pukkuso malla-putto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhāna-magga-paṭipanno hoti| addasā kho pukkuso malla-putto bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ disvā yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi| ekamantaṃ nisinno kho pukkuso malla-putto bhagavantaṃ etad avoca: 'acchariyaṃ bhante abbhutaṃ bhante santena vata bhante pabbajitā vihārena viharanti|

27) bhūta-pubbaṃ bhante āḷāro kālāmo addhāna-magga-paṭipanno maggā okkamma avidūre aññatarasmiṃ rukkha-mūle divā-vihāre nisīdi| atha kho pana bhante pañcamattāni sakaṭa-satāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu| atha kho bhante aññataro puriso tassa sakaṭa-satthassa piṭṭhito āgacchanto yena āḷāro kālāmo ten' upasaṃkami upasaṃkamitvā āḷāraṃ kālāmaṃ etad avoca: "api bhante pañcamattāni sakaṭa-satāni atikkamantāni addasāti?" "ṅa kho ahaṃ āvuso addasan" ti| "kim pana bhante saddaṃ assosīti"? "ṅa kho ahaṃ āvuso saddaṃ assosin" ti| "kim pana bhante sutto ahosīti"? "ṅa kho ahaṃ āvuso sutto ahosin" ti| "kim pana bhante saññī ahosīti"? "evaṃ āvuso" ti| "so tvaṃ bhante saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n'eva addasa na pana saddaṃ assosi api hi te bhante saṃghāṭi rajena okiṇṇā" ti| "evaṃ āvuso" ti| atha kho bhante tassa purisassa etad ahosi: "acchariyaṃ vata bho abbhutaṃ vata bho| santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n'eva dakkhiti na pana saddaṃ sossatīti|" āḷāre kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti|'

28) 'taṃ kiṃ maññasi pukkusa? kataman nu kho dukkarataraṃ vā durabhisambhavataraṃ vā yo saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n'eva passeyya na pana saddaṃ suṇeyya yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n'eva passeyya na pana saddaṃ suṇeyyāti?'

29) 'kiṃ hi bhante tāni karissanti pañca vā sakaṭa-satāni cha vā sakaṭa-satāni satta vā sakaṭa-satāni aṭṭha vā sakaṭa-satāni nava vā sakaṭa-satāni dasa vā sakaṭa-satāni sakaṭa-sataṃ vā sakaṭa-sahassaṃ vā? atha kho etad eva dukkarataraṃ c'eva durabhisambhavataraṃ ca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n'eva passeyya na pana saddaṃ suṇeyyāti|'

30) 'ekaṃ idāhaṃ pukkusa samayaṃ ātumāyaṃ viharāmi bhusāgāre| tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā bhusāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā| atha kho pukkusa ātumāya mahā-jana-kāyo nikkhamitvā yena te dve kassakā bhātaro hattā cattāro ca balivaddā ten' upasaṃkami|

31) tena kho panāhaṃ pukkusa samayena bhusāgārā nikkhamitvā bhusāgāra-dvāre abbhokāse caṃkamāmi| atha kho pukkusa aññataro puriso tamhā mahā-jana-kāyā yenāhaṃ ten' upasaṃkami upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitaṃ kho ahaṃ pukkusa taṃ purisaṃ etad avocaṃ:

32) "kin nu kho so āvuso mahā-jana-kāyo sannipatito?" ti| "idāni bhante deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā bhusāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā| etth' eso mahā-jana-kāyo sannipatito tvaṃ pana bhante kva ahosīti?" "idh' eva kho ahaṃ āvuso ahosin" ti| "kim pana bhante addasāti?" "ṅa kho āvuso addasan" ti| "kim pana bhante saddaṃ assosīti?" "ṅa kho ahaṃ āvuso saddaṃ assosin" ti| "kim pana bhante sutto ahosīti?" "ṅa kho ahaṃ āvuso sutto ahosin" ti| "kim pana bhante saññī ahosīti?" "evaṃ āvuso" ti| "so tvaṃ bhante saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n'eva addasa na pana saddaṃ assosīti|" "evaṃ āvuso" ti|

33) atha kho pukkusa tassa purisassa etad ahosi: "acchariyaṃ vata bho abbhutaṃ vata bho| santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n'eva dakkhiti na pana saddaṃ sossatīti|" mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti|'


Previous
Next