34) evaṃ vutte pukkuso malla-putto bhagavantaṃ etad avoca: 'esāhaṃ bhante yo me āḷāre kālāme pasādo taṃ mahā-vāte vā opunāmi sīgha-sotāya vā nadiyā pavāhemi| abhikkantaṃ bhante, abhikkantaṃ bhante| seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī ti, evam eva bhagavatā aneka- pariyāyena dhammo pakāsito| esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhu samghañca| upāsakaṃ maṃ bhagavā dhāretu, ajjat' agge pāṇupetaṃ saraṇaṃ gatan' ti|
35) atha kho pukkuso malla-putto aññataraṃ purisaṃ āmantesi: 'iṅgha me tvaṃ bhaṇe siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ āharāti|' 'evaṃ bhante' ti kho so puriso pukkusassa malla-puttassa paṭissutvā taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ āhari| atha kho pukkuso malla-putto taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ bhagavato upanāmesi: 'idaṃ bhante siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ tam me bhante bhagavā paṭigaṇhātu anukampaṃ upādāyāti|' 'tena hi pukkusa ekena maṃ acchādehi ekena ānandan' ti| 'evaṃ bhante' ti kho pukkuso malla-putto bhagavato paṭissutvā ekena bhagavantaṃ acchādesi ekena āyasmantaṃ ānandaṃ|
36) atha kho bhagavā pukkusaṃ malla-puttaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi| atha kho pukkuso malla-putto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi|
37) atha kho āysmā ānando acira-pakkante pukkuse malla-putte taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi taṃ bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyati| atha kho āysmā ānando bhagavantaṃ etad avoca: 'acchariyaṃ bhante abbhutaṃ bhante yāva parisuddho bhante tathāgatassa chavi-vaṇṇo pariyodāto| idaṃ bhante siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesiṃ taṃ bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyatīti|' 'evam etaṃ ānanda| dvīsu kho ānanda kālesu ativiya tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto| katamesu dvīsu? yañ ca ānanda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañ ca rattiṃ anupādisesāya nibbāna-dhātuyā parinibbāyati imesu dvīsu kālesu ativiya tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto|
38) ajja kho pan' ānanda rattiyā pacchima-yāme kusinārāyaṃ upavattane mallānaṃ sāla-vane antarena yamaka-sālānaṃ tathāgatassa parinibbānaṃ bhavissati| āyām' ānanda yena kakutthā nadī ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| siṅgi-vaṇṇa-yugaṃ maṭṭaṃ pukkuso abhihārayi| tena acchādito satthā hema-vaṇṇo asobhathāti|
39) atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena kakutthā nadī ten' upasaṃkami upasaṃkamitvā kakutthaṃ nadiṃ ajjhogahetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ ten' upasaṃkami upasaṃkamitvā āyasmantaṃ cundakaṃ āmantesi: 'iṅgha me tvaṃ cundaka catugguṇaṃ saṃghāṭiṃ paññāpehi kilanto 'smi cundaka nipajjisāmīti|' 'evaṃ bhante' ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi|
40) atha kho bhagavā dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasikaritvā| āyasmā pana cundako tatth' eva bhagavato purato nisīdi|
41) gantvāna buddho nadiyaṃ kakutthaṃ acchodi-sātodika-vippasannaṃ, ogāhi satthā sukilanta-rūpo tathāgato appaṭimo va loke| nahatvā pitvā c' udatāri satthā purakkhato bhikkhu-gaṇassa majjhe| satthā pavattā bhagavā 'dha dhamme upāgami amba-vanaṃ mahesi| āmantayi cundakaṃ nāma bhikkhuṃ, 'catugguṇaṃ patthara me nipajjaṃ|' so modito bhāvitattena cundo catugguṇaṃ patthari khippam eva| nippajji satthā sukilanta-rūpo cundo pi tattha pamukhe nisīdīti|
42) atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'siyā kho pan' ānanda cundassa kammāra-puttassa koci vippaṭisāraṃ upadaheyya: "tassa te āvuso cunda alābhā tassa te dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto" ti| cundassa ānanda kammāra-puttassa evaṃ vippaṭisāro paṭivinetabbo: "tassa te āvuso lābhā tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto| sammukhā me taṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahītaṃ dve me piṇḍapātā samasama-phalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca| katame dve? yañ ca piṇḍapātaṃ bhuñjitvā tathāgato anuttaraṃ sammā-samboddhiṃ abhisambujjhati yañ ca piṇḍapātaṃ bhuñjitvā tathāgato anupādisesāya nibbāna-dhātuyā parinibbāyati| ime dve piṇḍapātā samasama-phalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca| āyu-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitaṃ vaṇṇa-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitaṃ sukha-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitaṃ yasa-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitaṃ sagga-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitaṃ ādhipateyya-saṃvattanikaṃ āyasmatā cundena kammāra-puttena kammaṃ upacitan" ti| cundassa ānanda kammāra-puttassa evaṃ vippaṭisāro paṭivinetabbo' ti|
43) atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imam udānaṃ udānesi: dadato puññaṃ pavaḍḍhati saṃyamato veraṃ na cīyati, kusalo ca jahāti pāpakaṃ rāga-dosa-mohakkhayā sa nibbuto ti|
āḷāra-vedalla-bhāṇavāraṃ niṭṭhitaṃ catutthaṃ|
Previous |