Mahā-parinibbāṇa-sutta (19)


V|

1) atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'āyām' ānanda yena hiraññavatiyā nadiyā pārima-tīraṃ yena kusinārā-upavattanaṃ mallānaṃ sāla-vanaṃ ten' upasaṃkamissāmāti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paccassosi| atha kho bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena hiraññavatiyā nadiyā pārima-tīraṃ yena kusinārā-upavattanaṃ mallānaṃ sāla-vanaṃ ten' upasaṃkami upasaṃkamitvā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda antarena yamaka-sālānam uttara-sīsakaṃ mañcakaṃ paññāpehi kilanto 'smi ānanda nipajjissāmīti|' 'evaṃ bhante' ti kho āyasmā ānando bhagavato paṭissutvā antarena yamaka-sālānam uttara-sīsakaṃ mañcakaṃ paññāpesi| atha kho bhagavā dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno|

2) tena kho pana samayena yamaka-sālā sabba-phāliphullā honti akāla- pupphehi| te tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi mandārava-pupphāni antalikkhā papatanti tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi candana-cuṇṇāni antalikkhā papatanti tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi turiyāni antalikkhe vajjenti tathāgatassa pūjāya| dibbāni pi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya|

3) atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'sabba-phāliphullā kho ānanda yamaka-sālā akāla-pupphehi tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi mandārava-pupphāni antalikkhā papatanti tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi candana-cuṇṇāni antalikkhā papatanti tāni tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya| dibbāni pi turiyāni antalikkhe vajjenti tathāgatassa pūjāya| dibbāni pi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya| na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā| yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhamma-paṭipanno viharati samīci- paṭipanno anudhamma-cārī so tathāgataṃ sakkaroti garukaroti māneti pūjeti paramāya pūjāya| tasmāt ih' ānanda "dhammānudhamma-paṭipannā viharissāma samīci-paṭipannā anudhamma-cārino" ti evaṃ hi vo ānanda sikkhitabban' ti|

4) tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṃ vījamāno| atha kho bhagavā āyasmantaṃ upavāṇaṃ apasādesi: 'apehi bhikkhu mā me purato aṭṭhāsīti|' atha kho āyasmato ānandassa etad ahosi: 'ayaṃ kho āyasmā upavāṇo dīgha-rattaṃ bhagavato upaṭṭhāko santikāvacaro samīpa-cārī| atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādesi: "apehi bhikkhu mā me purato aṭṭhāsīti?"'

5) atha kho āyasmā ānando bhagavantaṃ etad avoca: 'ayaṃ bhante āyasmā upavāṇo dīgha-rattaṃ bhagavato upaṭṭhāko santikāvacaro samīpa-cārī| atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādeti: "apehi bhikkhu mā me purato aṭṭhāsīti|" ko nu kho bhante hetu ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasādesi: "apehi bhikkhu mā me purato aṭṭhāsīti?"' 'yebhuyyena ānanda dasasu loka-dhātusu devatā sannipatitā tathāgataṃ dassanāya| yāvatā ānanda kusinārā-upavattanaṃ mallānaṃ sāla-vanaṃ sāmantato dvādasa-yojanāni n'atthi so padeso vālagga-koṭi- nittuddanamatto pi mahesakkhāhi devatāhi apphuṭo| devatā ānanda ujjhāyanti: "dūrā vat' amhā āgatā tathāgataṃ dassanāya| kadāci karahaci tathāgatā loke uppajjanti arahanto sammā-sambuddhā ajja ca rattiyā pacchima-yāme tathāgatassa parinibbānaṃ bhavissati ayañ ca mahesakkho bhikkhu bhagavato purato ṭhito ovārento na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyāti" devatā ānanda ujjhāyantīti|'

6) 'kathaṃ-bhūtā pana bhante bhagavā devatā manasikarotīti?' 'sant' ānanda devatā ākāse paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinna-papātaṃ patanti āvaṭṭanti vivaṭṭanti: "atikhippaṃ bhagavā parinibbāyati atikhippaṃ sugato parinibbāyati atikhippaṃ cakkhuṃ loke antaradhāyissatīti|" sant' ānanda devatā paṭhaviyā paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinna-papātaṃ patanti āvaṭṭanti vivaṭṭanti: "atikhippaṃ bhagavā parinibbāyati atikhippaṃ sugato parinibbāyati atikhippaṃ cakkhuṃ loke antaradhāyissatīti|" yā pana tā devatā vīta-rāgā tā satā sampajānā adhivāsenti: "aniccā saṃkhārā taṃ kutth' ettha labbhā?" ti|'

7) 'pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti tathāgataṃ dassanāya te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsanāya| bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma payirupāsanāyāti|'

8) 'cattār' imāni ānanda saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni| katamāni cattāri? "idha tathāgato jāto" ti ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ| "idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho" ti ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ| "idha tathāgatena anuttaraṃ dhamma-cakkaṃ pavattitan" ti ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ| "idha tathāgato anupādisesāya nibbāna-dhātuyā parinibutto" ti ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ| imāni kho ānanda cattāri saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni| āgamissanti kho ānanda saddhā bhikkhu- bhikkhuniyo upāsaka-upāsikayo "idha tathāgato jāto" ti pi "idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho" ti pi "idha tathāgatena anuttaraṃ dhamma-cakkaṃ pavattitan" ti pi "idha tathāgato anupādisesāya nibbāna-dhātuyā parinibutto" ti pi| ye hi keci ānanda cetiya-cārikaṃ āhiṇḍantā pasanna-cittā kālaṃ karissanti sabbe te kāya-bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissantīti|'

9) 'kathaṃ mayaṃ bhante mātugāme paṭipajjāmāti?' 'adassanaṃ ānandāti'| 'dassane bhagavā sati kathaṃ paṭipajjitabban?' ti| 'anālāpo ānandāti|' 'ālapantena pana bhante kathaṃ paṭipajjitabban?' ti| 'sati ānanda upaṭṭhāpetabbā' ti|

10) 'kathaṃ mayaṃ bhante tathāgatassa sarīre paṭipajjāmāti?' 'avyāvaṭā tumhe ānanda hotha tathāgatassa sarīra-pūjāya iṅgha tumhe ānanda sadatthe ghaṭatha sadatthaṃ anuyuñjatha sadatthe appamattā ātāpino pahitattā viharatha| sant' ānanda khattiya-paṇḍitā pi brāhmaṇa-paṇḍitā pi gahapati-paṇḍitā pi tathāgate abhippasannā te tathāgatassa sarīra-pūjaṃ karissantīti|'


Previous
Next