Mahā-parinibbāṇa-sutta (20)


11) 'kathaṃ pana bhante tathāgatassa sarīre paṭipajjitabban?' ti| 'yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabban' ti| 'kathaṃ pana bhante rañño cakkavattissa sarīre paṭipajjantīti?' 'rañño ānanda cakkavattissa sarīraṃ ahatena vatthena veṭhenti| ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti| etena upāyena pañcahi yuga-satehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikujjetvā sabba-gandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti cātummahāpathe rañño cakkavattissa thūpaṃ karonti| evaṃ kho ānanda rañño cakkavattissa sarīre paṭipajjanti| yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre paṭipajjitabbaṃ| cātummahāpathe tathāgatassa thūpo kātabbo| tattha ye mālaṃ vā gandhaṃ vā vaṇṇakaṃ vā āropessanti abhivādessanti vā cittaṃ vā pasādessanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya|

12) cattāro 'me ānanda thūpārahā| katame cattāro? tathāgato arahaṃ sammā-sambuddho thūpāraho pacceka-buddho thūpāraho tathāgata-sāvako thūpāraho rājā cakkavattī thūpāraho| katamañ c' ānanda attha-vasaṃ paṭicca tathāgato arahaṃ sammā-sambuddho thūpāraho? "ayaṃ tassa bhagavato arahato sammā-sambuddhassa thūpo" ti ānanda bahujano cittaṃ pasādeti te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti| idaṃ kho ānanda attha-vasaṃ paṭicca tathāgato arahaṃ sammā-sambuddho thūpāraho| katamañ c' ānanda attha-vasaṃ paṭicca pacceka-sambuddho thūpāraho? "ayaṃ tassa bhagavato pacceka-sambuddhassa thūpo" ti ānanda bahujano cittaṃ pasādeti te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti| idaṃ kho ānanda attha-vasaṃ paṭicca pacceka-sambuddho thūpāraho| katamañ c' ānanda attha-vasaṃ paṭicca tathāgata-sāvako thūpāraho? "ayaṃ tassa bhagavato arahato sammā-sambuddhassa sāvaka-thūpo" ti ānanda bahujano cittaṃ pasādeti te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti| idaṃ kho ānanda attha-vasaṃ paṭicca tathāgata-sāvako thūpāraho| katamañ c' ānanda attha-vasaṃ paṭicca rājā cakkavattī thūpāraho? "ayaṃ tassa dhammikassa dhamma-rañño thūpo" ti ānanda bahujano cittaṃ pasādeti te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti| idaṃ kho ānanda attha-vasaṃ paṭicca rājā cakkavattī thūpāraho| ime kho ānanda cattāro thūpārahā' ti|

13) atha kho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi: 'ahañ ca vat' amhi sekho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mamaṃ anukampako' ti| atha kho bhagavā bhikkhū āmantesi: 'kahan nu kho bhikkhave ānando' ti? 'eso bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito: "ahañ ca vat' amhi sekho sakaraṇīyo satthu ca me parinibbānaṃ bhavissati yo mamaṃ anukampako" ti|' atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: 'ehi tvaṃ bhikkhu mama vacanena ānandaṃ āmantehi: "satthā taṃ āvuso ānanda āmantetīti|"' 'evaṃ bhante' ti kho so bhikkhu bhagavato paṭissutvā yen' āyasmā ānando ten' upasaṃkami upasaṃkamitvā āyasmantaṃ ānandaṃ etad avoca: 'satthā taṃ āvuso ānanda āmantetīti|' 'evaṃ āvuso' ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā ten' upasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi|

14) ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etad avoca: 'alaṃ ānanda mā soci mā paridevi| na nu etaṃ ānanda mayā patigacc' eva akkhātaṃ sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā- bhāvo? taṃ kut' ettha ānanda labbhā? yan taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ taṃ vata mā palujjīti n'etaṃ ṭhānaṃ vijjati| dīgha- rattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena kāya-kammena hitena sukhena advayena appamāṇena mettena vācī-kammena hitena sukhena advayena appamāṇena mettena mano-kammena hitena sukhena advayena appamāṇena| katapuñño 'si tvaṃ ānanda| padhānaṃ anuyuñja khippaṃ hohisi anāsavo' ti|

15) atha kho bhagavā bhikkhū āmatesi: 'ye pi te bhikkhave ahesuṃ atītaṃ addhānaṃ arahanto sammā-sambuddhā tesam pi bhagavantānaṃ eta-paramā yeva upaṭṭhākā ahesuṃ seyyathā pi mayhaṃ ānando| ye pi te bhikkhave bhavissanti anāgatam addhānaṃ arahanto sammā-sambuddhā tesam pi bhagavantānaṃ eta-paramā yeva upaṭṭhākā ahesuṃ seyyathā pi mayhaṃ ānando| paṇḍito kho bhikkhave ānando jānāti: "ayaṃ kālo tathāgataṃ dassanāya upasaṃkamituṃ bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rāja-mahāmattānaṃ titthiyānaṃ titthiya-sāvakānan" ti|

16) cattāro 'me bhikkhave acchariyā abbhutā dhammā ānande| katame cattāro? sace bhikkhave bhikkhu-parisā ānandaṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave bhikkhu-parisā hoti atha ānando tuṇhī hoti| sace bhikkhave bhikkhunī-parisā ānandaṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave bhikkhunī-parisā hoti atha ānando tuṇhī hoti| sace bhikkhave upāsaka-parisā ānandaṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave upāsaka-parisā hoti atha ānando tuṇhī hoti| sace bhikkhave upāsikā-parisā ānandaṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave upāsikā-parisā hoti atha ānando tuṇhī hoti| cattāro 'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi| katame cattāro? sace bhikkhave khattiya-parisā rājānaṃ cakkavattiṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave khattiya-parisā hoti atha rājā cakkavattī tuṇhī hoti| sace bhikkhave brāhmaṇa-parisā rājānaṃ cakkavattiṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave brāhmaṇa-parisā hoti atha rājā cakkavattī tuṇhī hoti| sace bhikkhave gahapati-parisā rājānaṃ cakkavattiṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave gahapati-parisā hoti atha rājā cakkavattī tuṇhī hoti| sace bhikkhave samaṇa-parisā rājānaṃ cakkavattiṃ dassanāya upasaṃkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitena pi sā attamanā hoti atittā 'va bhikkhave samaṇa-parisā hoti atha rājā cakkavattī tuṇhī hoti|


Previous
Next